Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१३३
पातञ्जलदर्शनम् । रूढोऽभिनिवेशः (पात. यो. सू० २ । ९) इति । ते चाविद्यादयः पश्च सांसारिकविविधदुःखोपहारहेतुस्वेनं पुरुषं क्लिनन्तीति क्लेशाः प्रसिद्धाः।
कर्माणि विहितमतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि । विपाकाः कर्मफैलानि जात्यायुभॊगाः । आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः । तत्परिपन्थिचित्तवृत्तिनिरोधो योगः । निरोधो नौभा. वमात्रमभिमतम् । तस्य तुच्छत्वेन भावरूपंसाक्षात्कारजननक्षमत्वासंभवात् । किंतु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषाव्यपदेश्यश्चित्तस्यावस्थाविशेषः । निरुध्यन्तेऽस्मिन्प्रमाणाद्याश्चित्तवृत्तय इति व्युत्पत्तेरुपपत्तेः। - अभ्यासवैराग्याभ्यां वृत्तिनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः (पात यो. मू० १। १२-१३)। वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः । तं निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतास निवेशनमभ्यासः । चर्मणि दीपिनं हन्तीतिवनिमित्तार्थेयं सप्तमीत्युक्तं भवति । दृष्टानुअविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (पात० यो० सू० १ । १५ ) । ऐहिकपारत्रिकविषयादौ दोषदर्शनानिरभिलाषस्य ममैते विषयाँ वश्या नाहमेतेषां वश्य इति विमर्शो वैराग्यमित्युक्तं भवति । समाधिपरिपन्थिक्लेशतनूकरणार्थ समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यम् । क्रियायोगसंपादनेऽभ्यासवैराग्ययोः संभवात् । तदुक्तं भगवता___आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते (भ० गी०६।३) इति । क्रियायोगथोपदिष्टः पतञ्जलिना-तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पात यो० मू० २ । १) इति । तपास्वरूपं निरूपितं याज्ञवल्क्येन
विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं पाहुस्तपसां तप उत्तमम् ।। इति । प्रणवगायत्रीप्रभृतीनामध्ययनं स्वाध्यायः । ते च मन्त्रा द्विविधाः । वैदिकाँस्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः। प्रगीता अप्रगीताश्च । तत्र प्रगीताःसामानि ।
१ घ. विपाकः । २ क. फलजा । ३ च. तत्त्वप । ४ क ख. घ. नाम भा। ५ ख घ. 'तम् । न त्वभावमात्रम् । त°। ६ ख. °वसाक्षात्कारज । ७ ख. ग. ङ.-च. पसंस्कारज । ८ ख. "धुराम । ९ घ. रविशेषाव्य । १० ख. त्र निवेशनमभ्या । ११ क. ख. स्थितो। १२ क. "नुश्रावि । १३ घ. षये विौं । १४ घ. 'या न व° । १५ क. ख. घ, नादिक्रि । १६ ख. 'तीनां मन्त्राणाम' । १५ घ. काश्चावैदि।
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220