Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदर्शनम् ।
देहात्प्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं स्वात्मनिश्चयात् ॥ इति ।
१४९
तथा च व्यापकस्य भेदभानस्य निवृत्तेर्व्याप्यस्य गौणत्वस्य निवृत्तिरिति निश्वयम् ।
नवभिज्ञया भेदसिद्धिर्मा संभलाम । प्रत्यभिज्ञया तु सोऽहमित्येवंरूपया तत्सिद्धिः संभविष्यतीति चेन्न । विकल्पासहत्वात् । किमियं प्रत्यभिज्ञा पामराणां स्यात्परीक्षकाणां वा । नाऽऽयः । देहव्यतिरिक्तात्मैक्यमत्रगाहमानायाः प्रत्यभि ज्ञाया अनुदद्यात् । प्रत्युत श्यामस्य लौहित्यवत्कारणविशेषादल्पस्यापि महापरिमाणत्वमविरुद्धमनुभवतां तेदेह एव तस्याः संभवाच्च । न द्वितीयः । व्यकहारसमये पामरसास्यानतिरेकांत् । अपरोक्षभ्रमस्य परोक्षज्ञानविनाश्यत्वानुपपत्तेश्च । यदुक्तं भगवता भाष्यकारेण पश्वादिभिश्चाविशेषात् (सू० भा० १ । १ । १ ) इति । भामतीकारैरयुक्तम् - शास्त्रचिन्तकाः खल्वेवं विचारयन्ति न प्रतिपत्तार इति । तथा चाऽऽत्मगोचरस्याध्यासात्मरूपत्वं सुस्थम् ।
न चाऽऽईत मतानुसारेणाप्रत्ययप्रामाण्यायाऽऽत्मनो देहपरिमाणत्वमीक रणीयमिति सांप्रतम् । मध्यमपरिमाणस्य सावयवत्वेन देहादिवदानित्यत्वे कृतद्दानाकृताभ्यागमप्रसङ्गात् । अथैतद्दोषपरिजिहीर्षयाऽवयवसमुदाय आत्मत्यभ्युपगम्येत तदा वक्तव्यम् । किं प्रत्येकमवयवानां चैतन्यं संघातस्य वा । नाss | बहूनां चेतानानामहमहमिकया प्रधानभावमनुभवतामै कमस्याभावेन समसमयं विरुद्धदिक्रियतया शरीरस्यापि विशरण निष्क्रियत्व योरन्यतरापातात् । द्विवीयेऽपि संघातापत्तिः किं शरीरोपाधिकी स्वाभाविकी यादृच्छिकी वा । नऽऽऽग्रः । एकस्मिन्नवयवे छिने चिदात्मनोऽप्यवचैव छिन्न इत्य चेतनत्वापातात् । न द्वितीयः । अनेकेषामवयवानामन्योन्य साहित्य नियमादर्शनात् । न तृतीयः । संश्लेषवश्लेषस्यापि यादृच्छिकत्वेन सुखेन वसताम कस्माद चेतनत्वप्रसङ्गात् ।
न चाणुपरिमाणत्वमात्मनः शङ्कनीयम् । स्थूलोऽहं दीर्घोऽहमिति प्रत्ययानुपपत्तेः । न च विज्ञानात्मभाषिणां नैष दोषः । विशुद्ध सावयवत्वाभावादिति गणनीयम् । यः सुषुप्तः सोऽहं जागमति स्थिरगोचरस्याहमुल्लेखस्य क्षणभङ्गविज्ञा नगोचरत्वेऽतस्मिंस्तद्बुद्धिरूपमिध्याध्यासस्य तदवस्थानात् । तदनेन कृशोऽहं
१ ख तदाह । २ 'काम' । ३ ख यवो भिन्न इति चे । ४ ख. 'त्वे सु । ५ ख. 'स्था
तद ।
Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220