Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदर्शनम् । प्रत्यक्षं कंमते । अतीन्द्रियत्वात् । नाप्यनुमानम् । व्याप्तस्य लिङ्गस्याभावात् । नाप्यागमः । यतो वाचो निवर्तन्ते ( तै० २।४ । १) इति श्रुत्यैवाऽऽगमगम्यत्वनिषेधात् । उपमानादिकमशक्यशङ्कम् । नियतविषयत्वात् । तस्मादू. मणि प्रमाणं न संभवतीति चेन्मैवं वोचः । प्रत्यक्षाद्यसंभवेऽप्यागमस्य सत्त्वात् । यतो वाचो निवर्तन्त इति वाग्गोचरत्वनिषेधात्कथमेतदिति चेच्छृतिरेव निषेधति वेदान्तवेद्यत्वं ब्रह्मणः श्रुतिरेव विधत्ते । न हि वेदप्रतिपादितेऽ. र्थेऽनुपपन्ने वैदिकानां बुद्धिः खिद्यते । अपि तु तदुपपादनमार्गमेव विचारयति । तस्मादुभयमपि प्रतिपादनीयम् । विषयत्वनिषेधकानि वाक्यानि वाक्यजन्यत्तिव्यक्तस्फुरणलक्षणफलासंभवविवक्ष या प्रमुत्तानि । विषयत्वबोधकानि तु वृत्तिजन्यावरणभङ्गलक्षणसंभवविक्षया । तदुक्तं भगवद्भिः
अनाधेयफलत्वेन श्रुतेब्रह्म न गोचरः । प्रमेयं प्रमितौ तु स्यादात्माकारसमर्पणात् ॥ इति । न प्रकाश्यं प्रमाणेन प्रकाशो ब्रह्मणः स्वयम् ।
. तज्जन्यावृतिभङ्गत्वात्ममेयमिति गीयते ॥ इति च । ननु स्यादेष मनोरथो यदि सिद्धेऽर्थे वेदस्य प्रामाण्यं सिंध्येत् । संगतिग्रह गायत्तत्वात्मामाण्यनिश्चयस्य । संगतिग्रहणस्य च वृद्धव्यवहारायत्तत्वात् । वृद्धव्यवहारस्य च लोके कार्यकनियतत्वात् । न ह्यस्ति संभवः शब्दानां कार्येऽर्थे संगतिग्रहः सिद्धार्थाभिधायकत्वं तत्र वा प्रामाण्यमिति । न हि तुरगत्वे गृहीतसंगतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते । तस्मा.
कार्यगृहीतसंगतिकानां शब्दानां कार्य एव प्रामाण्यम् । नर्नु मुखविकासादि. लिङ्गाद्धर्षहेतुं प्रसिद्धार्थमनुमाय यत्र शब्दस्य संगतिग्रहो यथा पुत्रस्ते जात इत्यादिषु तत्रावश्यं कार्यमन्तरेणैव शब्दस्य सिद्धेऽर्थे प्रामाण्यमाश्रीयत इति चेन्न । पुत्रजन्मवदेव प्रियासुखप्रसवादेरनेकस्यः हर्षहेतोरुपस्थीयमानत्वेन परिशेषावधारणानुपपत्तेः । पुत्रस्ते जात इत्यादिषु सिद्धार्थपरेषु प्रयोगेषु द्वार द्वार मित्यादिवत्कार्याध्याहारेण प्रयोगोपपत्तेश्च । शास्त्रत्वप्रसिद्धया च न वेदान्ताना सिद्धार्थपरत्वम् । प्रवृत्तिनिवृत्तिपराणामेव वाक्यानां शास्त्रत्वप्रसिद्धः । तदुक्तं भट्टाचार्य:
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा। पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ इति ।
. . १ ख. पन्नवै । २ ख. बुद्धिभिद्य । ३ ख. रयितुमस्मी । ४ ख. यवि' ।५ ख. धायित्वं । ६ ख. वा माप्रा । ७ ख. रगत्वे । ८ ख. °नु यत्र मु । ९ ख. °नसत्त्वे ।
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220