Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१६६
सर्वदर्शनसंग्रहे-. तदर्थ घस्त्वन्तरेति । तथाऽपि विषयभूते वस्त्वन्तरेऽर्थान्तरता । तदर्थ स्वदेशगतेति । अदृष्टादिकं प्रत्यादेष्टुं स्वनिक्योंत । उत्तरज्ञाननिवयं प्रथमज्ञानं निवर्तयितुं स्वविषयावरणेति । प्रागभावं प्रतिक्षेप्तुं स्वमागभावव्यतिरिक्तेति । स्वप्रागभावव्यतिरिक्तपूर्वकमित्युक्ते विषयेणार्थान्तरता । तदर्थ विषयावरणति । तादृशमन्धकारं व्यासेद्धं स्वनिवत्येति । विषयगतामज्ञाततां निराकर्तुं स्वदेशगतेति । मिथ्याज्ञानमपोहितुं वस्त्वन्तरेति । धारावाहिकविज्ञाने व्यभिचारं व्यासेद्धमप्रकाशितति । मध्यवर्तिप्रदीपप्रभायां साध्यसाधनवैधुर्यप्रतिरोधाय प्रथमोत्पमविशेषणम् । सौरालोकव्याप्तदेशस्थप्रदीपप्रभाप्रतिक्षेपायान्धकारेति । न च ज्ञानसाधके प्रमाणे व्यभिचारः शङ्कनीयः । विप्रतिपनं प्रत्यसत्त्वनिवृत्तिमात्रस्य प्रमाणकृत्यत्वात् । तदुक्तं देवताधिकरणे कल्पनरुकारैः-अनुमानादिभिरसत्त्वनिवृत्तिः क्रियत इति । ननु साधनविकलो दृष्टान्त इति चेन्न । प्रकाशशब्देन तमोविरोध्याकारस्य विवक्षितत्वात् । तदुक्तं विवरणविवरणे सहजसर्वज्ञविष्णुभट्टोपाध्यायः-न चात्र पक्षदृष्टान्तयोरेकप्रकाशरूपानन्वयः शङ्कनीयः । तमो. विरोध्याकारो हि प्रकाशशब्दवाच्यः । तेनाऽऽकारेणैक्यमुभयत्रास्तीति । नरेन्द्रगिरिश्रीचरणस्त्वित्यमुक्तम्-अप्रकाशितप्रकाशव्यवहारहेतुत्वं हेत्वर्थः । तस्य चोभयत्रानुगतत्वान्नासिद्धयादिरिति । श्रुतेश्च । भूयश्चान्ते विश्वमायानिवृत्तिः (श्वे० १ । १० ) इत्यादिका श्रृंतिः ।
तरत्यविद्या वितता हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ इति च । .. एतेनैतत्प्रत्युक्तं यदुक्तं भास्करेण-तपणकचरणं प्रमाणशरणे भेदाभेदवादिनां भावरूपमज्ञानं नास्ति किंतु ज्ञानाभाव इति । तथा च भास्करप्रणीतशारीरकमीमांसाभाष्यग्रथिः—यदेव पररूपादर्शनं सैवाविद्येति । भावरूपाज्ञानानभ्युपगमे जीवेश्वरादिविभागानुपपत्तेः । न च भाविकः परमात्मनोंऽशो जीव इति वाच्यम् । निष्कलं 'निष्क्रियं शौन्तं निरवद्यं निरञ्जनम् ' ( श्वे० ६ । १९ ) इत्यादिश्रुतिविरोधात् ।
केचन शाक्ताः-शक्ति मायाशब्दार्थभूतां जगत्कारणत्वेनाङ्गीकृतां सत्यामभ्युपेत्य मातुलिङ्गगदाखेटषिधारिणी महालक्ष्मीस्तस्याः प्रथमावतार इति
१ ख. गत इति । २ क.-'ति । प्रा। ३ क.–णतत्वा । ४ ख. भक्कोपा । ५ ख. 'शब्दो वाच्यते साका' । ६ ख. "रेन्द्रागि । ७ ख. तव्य । ८ ख. त्वर्थोऽस्थ । ९ ख. श्रुतिश्च । ब। १० ख. क्तं भा। ११ ख. नं नैवा । १२ शान्तम् । इ।
Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220