Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 204
________________ अथ सर्वदर्शनसंग्रहान्तर्गतश्लोकश्रुतिसूत्रभाष्यायवाक्य मन्थनाममन्थकारनामानुक्रमणिका । लोकायाः पृष्टाङ्काः। १३५ १२ "अमिचित्कपिला राजा पृष्ठाङ्काः । छोकामाः अपुरोक्षावभासेन - ८० अपि प्रयत्नसंपन्नम् १९ अप्रत्यक्षोपलम्भस्य अभिमानोऽहंकारः २४ अभ्रकस्तव बीजं तु ५३ अर्थानुपाय॑ बहुशो ३ अर्को ज्ञानान्वितो त्रैमा ११७ अङ्कन नामकरणम् अंसानालिङ्गानाजन्य १५० अथन घटयत्येनाम् १४६ 19/ अविद्या अझी जन्तुनीशोऽयम् अतत्त्वमिति वा छेदः अतिदूरोत्सामीप्यात अविद्यास्तमयो मोक्षः अविभागोऽपि बुद्धयात्मा | अवेगवेद्रकाकाराः | अव्याप्तसाधुनो यः अश्वस्यात्र हि शिश्नं तु अष्टकर्मक्षयान्मोक्षो असदकरणादुपादानग्रहणात् असत्वान्नास्ति संबन्धः असर्वप्रणीतात्तु अहंधियाऽऽत्मनः सिद्धेः ११९ . ११९ अथ तद्वन्नेनैव अथातःशब्दपवाणि -1- 2 0ty अधुवण निामत्तन. आ. अमवामृतं सर्व V V V W अनन्तश्चैव सूक्ष्मश्च अनन्तरं च रजतअनवच्छिन्नसद्भावम् अनात्मनि च देहादी अनादानमदत्तस्याअनादिद्वेषिणो दैत्याः अनादिनिधनं ब्रह्म अनादि भावरूपं यत् अनादेरागमस्याओं अनाधेयफलत्वेन अनुकूलेन तर्केण अनेकान्तं जगत्सर्वम् अनेकान्तात्मकं वस्तु अन्योन्यपक्षप्रतिपक्षभावात् प्राकारावांस्त्वं नियमानुपास्यो | आकारसहिता बुद्धिः आगमादः प्रमाणत्वे आगमेनानुमानेन आत्मा यदि भवेन्मेयः | आदावपेक्षाबुद्धथा हि ५३ आदाविन्द्रियसंनिकर्षघटनात् १११ आद्याननुगृह्य शिवो आद्यावाच्यविवक्षायाम् आयतनं विद्याना १५१ आरुरुक्षोर्मुनेर्योगम् ९६ | आर्द्रत्वं च घनत्वं च ३६ आसनादीनि संवीक्ष्य ३४ आसन्नं ब्रह्मणस्तस्य ३४ आस्रवो भवृहेतुः स्यात् MY V m V m ...fr

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220