Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
ोकाचाः
अन्न द्रष्टा च दृश्यं च यत्राप्यतिशयो दृष्टः य़नासौ विद्यते भावः यत्सूत्तत्क्षणिकं यथा जलधरः थानादिर्मस्तस्य
यथा लोहे तथा देहे
यथावस्थिततत्त्वानाम्
यथा स्वप्रप्रपञ्चोऽयम् यदन्तर्ज्ञेयतत्वं तत् यदा चर्मवदाकाशम् यदि गच्छेत्परं लोकम्
यदि चार्थे परित्यज्य योभयोः समो दोषः यस्मात्क्षरमतीतोऽहम्
यस्मिन्नेव हि संताने. यस्व त्रीण्युदितानि वेदवचने : यस्यानवयवः स्फोटो यः स्यात्प्रावरणाविमोचनचियाम् या चैषां प्रतिभा तत्तत् यावज्जीवेत्सुखं जीवेत्
यावज्जीवं सुखं जीवेत् यावन्तो यादृशा ये च ये वात्यक्तशरीरा योगिनामपि मृद्बीजे यो मामेवमसंमूढो .
रङ्गस्य दर्शयित्वा रज विषयीकृत्य रसाङ्कमेयमार्गोको
रागादिज्ञानसंतान
रागादीनां गणो यस्मात्
चिर्जिना तत्वेषु रुद्ध कीलित विच्छिन्न
लब्धानन्तचतुष्कस्य लभ्यमाने फले दृष्टे
ल.
लाभा मला उपायाश्च
लुश्चिताः पिच्छिका हस्ताः
[ ६ ]
पृष्ठाङ्काः | श्लोकाद्याः ११६ | लोकसिद्धो भवेद्राजा १०२ लोकातिवाहिते मार्गे
१० लोकावगतसामर्थ्य१० | लोवेधस्त्वया देव
७२ | लौकिकव्यवहारेषु ८० लौकिकेन प्रमाणेन
२५
११६ वत्सविवृद्धिनिमित्तम्
१४ वर्षातपाभ्यां किं व्योम्नः
८३ | वश्यता परमा तेन
५ | वसुधाद्यस्तत्वगणः
१५४ वाक्येष्वनेकान्त द्योती
१६० | वाच्या सा सर्वशब्दानाम्
५४ वायोर्वह्नेरपां पृथ्व्या
२० | वारिबोजेन विधिवत्
५९ वासचर्या जपो ध्यानम्
११२ | वासुदेवः परं ब्रह्म
८३ वासुदेवः स्वभक्तेषु १७५ विकारापगमे सत्यम्
१५ | विज्ञानाकलनामे कौ
१ विज्ञानं स्वपराभासि
११२ | विधिनोक्तेन मार्गेण
७९ विनाऽपि विधिना दृष्ट
७६ | विभवोपासने पश्चात् ५४ विलिख्य मन्त्रवर्णास्तु
विवर्तस्तु प्रपञ्चोऽयम्
१२१
१५५
८५
१९
१९
२५
१३५
व.
विवादाध्यासितं सर्वम्
वृद्धप्रयोग ह
वेदस्याध्ययनं सर्वम्
वेदान्नो वैदिकाः शब्दाः
वैदिकेन प्रमाणे
व्यक्ताऽव्यक्ता जया दानम्
'व्यवहारोऽपि तत्तुल्यः व्याघातावधिराशङ्का व्यावर्त्याभाववत्तैव ३५ व्यावर्तयितुमुपात्ता
९९
६० | शक्तिरूपेण कार्याणि ३५ | शङ्खस्येन्द्रियदोषेण
श.
पृष्ठाडूका:
३१.
१६७
१०८
13
१२०
१४०
७०
३३
११६
१३५
१३५
६०
૪૪
४४
११६
६९
२५
१३३
९८
४५
१३४
१४५
६.७
१३१
१०१
१०९
१६३
६१
१५६
६
१६१
४
७२
१५६
Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220