Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 210
________________ [७] - पृष्ठाका: १३८ श्लोकाद्याः शतानि तत्र जायन्ते शब्दब्रह्मणि निष्णातः शब्दः स्पर्शस्तथा रूपम् शब्दादिष्वनुरक्तानि शुकीदमंशचैतन्यशुक्तिकाया विशेषा ये शुद्धेऽध्वनि शिवः कर्ता शेषा भवन्ति सकलाः शैवागमेषु मुख्यम् श्रीमत्सायणदुग्धाब्धिश्रुतिगम्याल्पतत्त्वं तु श्रुतिसाहाय्यरहितम् श्रुतिस्मृतिसहायं यत् श्रुत्योरङ्गुष्ठको मध्या ११४ १२६ k षट्केन युगपद्योगात् षट्त्रिंशद्गुरुवर्णानाम् षट्शतानि गणेशाय षट्दर्शनेऽपि मुक्तिस्तु १३२ पृष्ठाङ्काः | श्लोकाद्याः १३८ सर्वथाऽवद्ययोगानाम् ११६ सर्वभावेषु मूळयाः ७० सर्वेषामिह भूतानाम्..... . १४० सहस्रमेकं गुरवे सहोपलम्भनियमात् संकर्षणो वासुदेवः संचिन्त्य मनसा मन्त्रम् संपूज्य ब्राह्मणं भक्त्या : संबंन्धिभेदात्सत्तैव संयोगे योग इत्युक्तो संसारबीजभूतानाम् संसारस्य परं पारम् संस्कारा दश मन्त्राणाम् । साक्षात्कारिणि नित्ययोगिनि सात्त्विक एकादशकः । १३८ साधकस्य तु रक्षार्थम् १३८ सामान्यलक्षणं त्यक्त्वा , ७९ सारोपाऽन्या तु यत्रोक्तौ । सार्धं घटीद्वयं नाडयो ४६ सुदर्शन महाज्वाल १५९ सूत्रं वृत्तिर्विवृत्ति७५ सेतुं दृष्ट्वा विमुच्येत स्त्रीपुंनपुंसकत्वेन स्थानाद्वीजादुपष्टम्भात् १५६ स्फटिकं विमलं द्रव्यम्. स्मृत्याऽतो रजताभासः ११५ | स्यात्पुर्यष्टकमन्तः१२० स्याद्वादस्य प्रमाणे द्वे स्याद्वादः सर्वथैकान्तस्वतन्त्रं परतन्त्रं च स्वतन्त्रस्याप्रयोज्यत्वम् स्वतन्त्रोक्तविधानेन ३५ स्वभक्तं वासुदेवोऽपि . २३ स्वरूपपररूपाभ्याम् ६७ स्वर्गस्थिता यदा तृप्तिम् । २२ स्वसिद्धये पराक्षेपः २२ स्वाध्यायशौचसंतोष२२ स्वेदनमर्दनमूर्छन १३६ १३८ - १३४ १३१ ११४ १६२ १५५ स एव करुणासिन्धुः स एष चोभयात्मा यो स एव विमृशत्वेन सचिन्नित्यनिजाचिन्त्यसजातीयाः क्रमोत्पन्नाः सत्यपीतावभासेन सत्यमिथ्यात्मनोरैक्यात् सत्यं वस्तु तदाकारैः सत्त्वं तप्यं बुद्धिभावेन वृत्तम् सदागमैकविज्ञेयम् सदा शिवात्मना वेत्ति समाधावचला बुद्धिः समाधिः समतावस्था सरजोहरणा भैक्षसर्वज्ञसदृशं कंचित् सर्वज्ञः सर्वकर्तृत्वात् सर्वज्ञोक्ततया वाक्यम् सर्वज्ञो जितरागादिसर्वज्ञो दृश्यते तावत् १२४ १२७ १३४ १३७ ८०

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220