Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
सूत्राणि
मन्त्रायुर्वेदप्रामाण्यवच मिथ्यादर्शनाविरति
य.
यथाऽजागोमहिष्यादियथा स स्वर्गः सर्वान्प्रत्यवि
यमनियमासनप्राणायाम
यमर्थमधिकृत्य प्रवर्तते योगश्चित्तवृत्तिनिरोधः
व.
वितर्कविचारानन्दास्मिता - 2 विरामप्रत्ययाभ्यासपूर्वः विशोका वा ज्योतिष्मती वीतरागजन्मादर्शनात्
वृद्धिरादैच्
व्याधिस्त्यानसंशयप्रमादालस्यव्युत्पत्तिमात्राभिधित्सया
[११]
सकषायत्वाज्जीवः
सत्त्वपुरुषान्यउाख्यातिमात्रप्रतिष्ठस्य सदा ज्ञाताश्विवृत्तयः
सरूपाणामेकशेष एकविभक्तौ संमाननोत्संजनाचार्यकरण
सुखाशयी रागः । सुप्यजातौ णिनिस्ताच्छील्ये
सुप्तिङन्तं पदम्
सोऽयं परमो न्यायो विप्रतिपन्न
स्पर्शरसगन्धवर्णबन्तः पुद्गलाः
स्वरसवाही विदुषोऽपि स्वविषयासंप्रयोगे चित्तस्व. स्यादस्ति स्यान्नास्ति
सतगीतनृत्यहुडुक्कर
पृष्ठाङ्काः भाष्याणि
श.
शास्त्रपूर्वके प्रयोगेऽभ्युदयः शास्त्रयोनित्वात् शौच संतोषतपःस्वाध्यायेश्वरप्रणिश्रुति लिङ्गवाक्यप्रकरणस्थानसमाख्यानाम् १२६
स.
अ.
अथ गौरित्यत्र कः शब्दः
११२
३०
९८ | अथ शब्दानुशासनम् १०७, १०८, १०९, १२५ १२७ | अथेत्ययमधिकारार्थः प्रयुज्यते
१२५
७४
इ.
.१२२, १२७
इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यते
भाष्याणि.
- १३०
ए.
१४१ एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः
१४१
४४
.१२५.
१२९
ज.
१२७ ज्ञातसंबन्धस्यैव पुंसो लिङ्गवि
न.
च.
चत्वारि शृङ्गाणि चत्वारि पदजातानि
६३
पश्वादिभिश्चाविशेषात्
पुर्यष्टकं नाम प्रतिपुरुषम्
३०
१४१
म. १२८| मङ्गलादीनि मङ्लमध्यानि
११५
य.
९९
'१३२ | यश्वोभयोः समानो दोषः
१३२ | यदेव पररूप दर्शनं सैवाविद्या ११२ | योगः समाधिः
९२ | योगानुशासनं शास्त्रं वेदितव्यम्
२८
११० निर्दिश्यमानप्रतिनिंर्दिश्यमानयोः (कै)
१३६
..४९, ५८, १७१ निष्कारणो धर्मः षडङ्गो वेदोऽध्येतव्यः १०८ १३७
प.
१३२
र.
१३९ . रक्षोह(गमलध्वसंदेहाः प्रयोजनम्
३३
पृष्ठाङ्काः
व.
व्यावहारिकों प्रमाणसत्तामादाय
१३५
११०
११०
१५९
१४९
७०
१२४
१६०
१६६
१२७
१२५
११०
१६८

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220