Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शौकरदर्शनम् ।
१६९
तस्मासस्वज्ञानेन निवर्तमायास्य बन्धस्याज्ञान कल्पितस्वमङ्गीकर्तव्यम् । पत उक्तम् यतो ज्ञानमज्ञानस्य निवर्तकमिति 1
यदुक्त - सत्यस्यापि दुरितस्य सेतुदर्शनेन निवृत्तिरुपलभ्यत इति । तदयुक्तम् । विहितकियानुष्ठानेन जनितस्य धर्मस्थाधर्मनिवर्तकत्वन्यात् । 'धर्मेण पापमपनुदति' (म० ना० २२ । १ ) इति श्रुतेः । प्रमाणवस्तु परतन्त्रशालिन्या दर्शनक्रियायादित पुरुषप्रयत्नतन्त्रत्वाभावेन विधानासंभवात् । ब्रह्महत्यां प्रमुच्येत तस्मिन् स्नात्वा महोदधौ ।
इत्यादिस्मृतिविहितब्रह्मचर्याङ्गसहितंदूर सरदेशगमन साध्यं ब्रह्महननमिवृत्तिफलकसेतुस्नानप्रशंसार्थत्वात् । यस्य हि दर्शनमात्रेणैव दुरितोषशमः किमुत स्नानेन । अन्यथा दूरगमैनानर्थक्यं प्रसजेत् । तत्र खरादीनामप्यमर्थनिवृत्तिरापतेत् । अन्धस्यानं स्याच्च । ननु
अग्निविस्कपिला राज सती भिक्षुर्महोदधिः ।मात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ||
इति कचिद्दर्शनक्रियाया अपि विधानं दरीदृश्यत इति चेम्मैवं कोचः । तत्राप्यनयैवानुपपरयाऽग्निचिदाद्यर्धपरिचर्यादावेव तात्पर्यावधारणात् । यथोक्तं-विष यदोषदर्शनाद्रागो दन्दह्यत इति । तत्र विषयदोषदर्शनेन विरोध भूतानभिरति संकराम्बेकमादुर्भावाद्रागनिवृत्तौ ददर्शनमात्रमिति न व्यभिचारः । यदपि ताक्ष्यध्यानादिना विषादि सत्यं विनश्यतीति । तत्र लिप्यते । तत्रापि मन्त्रप्रयोगादिक्रियाया एव विषाद्यपनोदकत्वात् । ध्यानस्य ममात्वाभावाच्च यदवाद्यौपाधिकस्य जीवभावस्योपाधिमिवृत्त्या निवृत्तौ ब्रह्मभावोपपतेर्न द र्थमर्थवैतथ्यकथनमिति । तदपि काशकुडावलम्बनकरूपम्। विकल्प सहत्वात् । किमुपाधेः सत्यत्वमभिप्रेत्य मिथ्यात्वं वा । न प्रथमः । प्रमाणाभावाच । नापरः इष्टापत्तेः । तस्मादाविधको भेद इति श्रुतावद्वितीयत्वोपपत्तयेऽभिधीयते न तु व्यसनितया ।
क-क
यदि वस्तुतः सर्वोपद्रवरहितमात्मतत्त्वं ता कथंकारं देहादिरूपं कारागार कारंकारं पुनः पुनस्तत्र प्रविशति । तदतिफल्गु । अविद्याया अनादित्वेन दत्तोत्तरत्वात् । अतो निवृत्त्युपाय एवान्वेषणीयः प्रेक्षावता । न तु विस्मय:कर्तव्यः । ततव तत्वमस्यादिविद्यया तदविश्वामिची निरतिशयानन्दाहमला
१ . लभ्येत । २ ख. विधिना' । ३ ख. 'मनर्थकं प्र० । ४ ख. 'जा भिक्षुर्महो यद्यपि । ६ ख. 'ल्पानुपपत्तेः । ७ ख श्रुतौ द्वि° । ८ ख. व्यपनीतं वं वस्तु ।
२२
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220