________________
शौकरदर्शनम् ।
१६९
तस्मासस्वज्ञानेन निवर्तमायास्य बन्धस्याज्ञान कल्पितस्वमङ्गीकर्तव्यम् । पत उक्तम् यतो ज्ञानमज्ञानस्य निवर्तकमिति 1
यदुक्त - सत्यस्यापि दुरितस्य सेतुदर्शनेन निवृत्तिरुपलभ्यत इति । तदयुक्तम् । विहितकियानुष्ठानेन जनितस्य धर्मस्थाधर्मनिवर्तकत्वन्यात् । 'धर्मेण पापमपनुदति' (म० ना० २२ । १ ) इति श्रुतेः । प्रमाणवस्तु परतन्त्रशालिन्या दर्शनक्रियायादित पुरुषप्रयत्नतन्त्रत्वाभावेन विधानासंभवात् । ब्रह्महत्यां प्रमुच्येत तस्मिन् स्नात्वा महोदधौ ।
इत्यादिस्मृतिविहितब्रह्मचर्याङ्गसहितंदूर सरदेशगमन साध्यं ब्रह्महननमिवृत्तिफलकसेतुस्नानप्रशंसार्थत्वात् । यस्य हि दर्शनमात्रेणैव दुरितोषशमः किमुत स्नानेन । अन्यथा दूरगमैनानर्थक्यं प्रसजेत् । तत्र खरादीनामप्यमर्थनिवृत्तिरापतेत् । अन्धस्यानं स्याच्च । ननु
अग्निविस्कपिला राज सती भिक्षुर्महोदधिः ।मात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ||
इति कचिद्दर्शनक्रियाया अपि विधानं दरीदृश्यत इति चेम्मैवं कोचः । तत्राप्यनयैवानुपपरयाऽग्निचिदाद्यर्धपरिचर्यादावेव तात्पर्यावधारणात् । यथोक्तं-विष यदोषदर्शनाद्रागो दन्दह्यत इति । तत्र विषयदोषदर्शनेन विरोध भूतानभिरति संकराम्बेकमादुर्भावाद्रागनिवृत्तौ ददर्शनमात्रमिति न व्यभिचारः । यदपि ताक्ष्यध्यानादिना विषादि सत्यं विनश्यतीति । तत्र लिप्यते । तत्रापि मन्त्रप्रयोगादिक्रियाया एव विषाद्यपनोदकत्वात् । ध्यानस्य ममात्वाभावाच्च यदवाद्यौपाधिकस्य जीवभावस्योपाधिमिवृत्त्या निवृत्तौ ब्रह्मभावोपपतेर्न द र्थमर्थवैतथ्यकथनमिति । तदपि काशकुडावलम्बनकरूपम्। विकल्प सहत्वात् । किमुपाधेः सत्यत्वमभिप्रेत्य मिथ्यात्वं वा । न प्रथमः । प्रमाणाभावाच । नापरः इष्टापत्तेः । तस्मादाविधको भेद इति श्रुतावद्वितीयत्वोपपत्तयेऽभिधीयते न तु व्यसनितया ।
क-क
यदि वस्तुतः सर्वोपद्रवरहितमात्मतत्त्वं ता कथंकारं देहादिरूपं कारागार कारंकारं पुनः पुनस्तत्र प्रविशति । तदतिफल्गु । अविद्याया अनादित्वेन दत्तोत्तरत्वात् । अतो निवृत्त्युपाय एवान्वेषणीयः प्रेक्षावता । न तु विस्मय:कर्तव्यः । ततव तत्वमस्यादिविद्यया तदविश्वामिची निरतिशयानन्दाहमला
१ . लभ्येत । २ ख. विधिना' । ३ ख. 'मनर्थकं प्र० । ४ ख. 'जा भिक्षुर्महो यद्यपि । ६ ख. 'ल्पानुपपत्तेः । ७ ख श्रुतौ द्वि° । ८ ख. व्यपनीतं वं वस्तु ।
२२