Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
मधुसूदनसरस्वतीकृतौऋग्यजुःसामभेदात् । तत्र पादपद्धगायच्यादिच्छन्दोविशिष्टा ऋचः 'अग्निपीळे पुरोहितम्' इत्याद्याः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । अग्नीदग्नीन्विहरेत्यादिसंबोधनरूपा निगदमन्त्रा अपि यजुरन्तभूता एव । तदेवं निरूपिता मन्त्राः।
ब्राह्मणमपि त्रिविधम् । विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं च । तत्र शब्द..मावनाविधिरिति भट्टाः । नियोगो विधिरिति प्राभाकरराः । इष्टसाधनता विधिरिति
तार्किकादयः सर्वे । विधिरपि चतुर्विधः । उत्पत्त्यधिकारविनियोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिराग्नेयोऽष्टाकपालो भवतीत्यादिः । मेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिव्रीहिभिर्यजेत समिधो यजतीत्यादिः । साङ्गधानकर्मप्रयोगै. क्यबोधकः पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः। स च श्रौत इत्येके । कल्प्य इत्यपरे । कर्मस्वरूपं च द्विविधम् । गुणकर्मार्थकर्म च । तत्र क्रतुकर्मकारकाण्याश्रित्यं विहितं गुगकर्म । तदपि चतुर्विधम् । उत्पत्त्याप्यवि. कृतिसंस्कृतिभेदात् । तत्र वसन्ते ब्राह्मणोऽनीनादधीत यूपं तक्षतीत्यादावाधानतक्षणादिना संस्कारविशेषविशिष्टानियूपादेरुत्पत्तिः । स्वाध्यायोऽध्येतन्यो गां पयो दोग्धीत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयःप्रभृतेः । प्राप्तिः । सोममभिषुणोति व्रीहीनवहन्त्याज्यं विलापयतीत्यादाकभिषवावघातविलापनैः सोमादीनां विकारः । व्रीहीन्मोक्षति पत्न्यवेक्षत इत्यादौ प्रोक्षणावेक्षणादिभित्रीह्यादिद्रव्याणां संस्कारः । एतच्चतुष्टयं चाङ्गमेव । तथा ऋतुकारकाण्याश्रित्य विहितमकर्म च द्विविधम् । अङ्ग प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थ प्रधानम् । अङ्गमपि द्विविधम् । संनिपत्योपकारकमारादुपकारकं च । तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फलोपकारि द्वितीयम् । एवं संपूर्णाङ्गसहितो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिविकृतिः । तदुभयविलक्षणो · विधिविहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणयों विधिविशेषभूतं वाक्यमर्थवादः । स च त्रिविधः । गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवाद
१ ग. भाडाः । २ ग. °ति प्रभा । ३ ख. प्रस्थानप्र । ४ ख. उत्पाद्याऽऽप्य । ५ ख. मैं तदादिवि । ६ ख. कभेदमा । ७-ख. °कारकं द्वि। ८ ख. 'ङ्गसंयुक्तो वि° । ९ ख. °धिविभा। १. ग. °याया विौं । ११ ख. ग. 'धिशेष ।
Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220