Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 192
________________ १७० सर्वदर्शनसंग्रहेभरूपपरमपुरुषार्थः: सेत्स्यति । तथा चाऽऽपस्तम्बस्मृतिः-आत्मलाभान परं विद्यत इति । नन्वसौ नित्यलब्धः । न हि स्वयमेव स्वस्यालब्धो भवति । सत्यम् । किंत्वनादिमायोसंबन्धात्क्षीरोदकवत्समदाचारप्रवृत्तिता न लभते । तथा च यथा शबरादिभिर्खाल्यात्स्वसुतैः सह वर्धितो राजपुत्रस्तज्जातीयमात्मानमवगच्छन्बन्धुभिर्य एवंभूतो राजा स त्वमसीति बोधिते स्वरूपे लब्धस्वरूप इव भवति तथा वेश्यास्थानीययाऽनाद्यविद्यया स्वभावान्तरं नीत आत्मामातृस्थानीयया तत्त्वमसीत्यादिकया श्रुत्या स्वभावं नीयते । एतदाहुवि घवृद्धः ...... नीचानां वसतौ तदीयतनयः सार्धं चिरं वर्धित- . "स्तजातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा। संवादे महदादिभिः सह वसंस्तद्वद्भवेत्पुरुषः .. स्वात्मानं सुखदुःखजालकलित मिथ्यैव धिङ्मन्यते ॥ दाता भोगपरः समग्रविभवो यः शासिता दुष्कृता । राजा स त्वमसीति रक्षितृमुखाच्छ्त्वा यथावत्स तु । रानीभूय जयार्थमेव यतते तद्वत्पुमान्बोधितः । · श्रुत्या तस्वमसीत्यपास्य दुरितं ब्रह्मैव संपद्यते ॥ एतेनतत्मत्युक्तं यदुक्तं परैः किं द्वयोस्तादात्म्यमेकस्य वा । नाऽऽद्यः । अद्वैत-. भङ्गप्रसङ्गात् । न द्वितीयः । असंभवादिति । तन्न । अविद्यापरिकल्पितभेद निवृत्तिपरत्वेन तत्त्वमस्यादितादात्म्यवादमामाण्योपपत्तेः। तौ च पर्यनुयोगप: रिहारावग्राहिषातां मनीषिभिः । 'न द्वयोरस्ति तादात्म्यं न चैकस्याद्वयस्वतः। . ___ अप्रामाण्यं श्रुतेरेवं नाऽऽरोपध्वंसमात्रतः ।। इति । ततश्च तत्त्वमसीति तत्त्वंपदार्थश्रवणमननभावनोबलभुवा साक्षात्कारेणानाद्यविद्यानिवृत्तौ सच्चिदानन्दैकरसब्रह्माविर्भावः संपत्स्यत इति ब्रह्मणो जिज्ञास्यत्वं प्रथमसूत्रोक्तं युक्तम् । अज्ञातं विषयो ब्रह्म ज्ञातं तच्च प्रयोजनम् । मुमुक्षुरधिकारी स्यात्संबन्धः शक्तितः श्रुतेः ॥ इति । १ ख. 'म्बश्रुतिः । २ क. "या साक्षी । ख. यासंहारात्क्षी । ३ ख. लभ्यते। ४ ख. वर्तितो । ५ ख. 'यते । त° । ६ ख. "द्धा निचा । ७ ख. नयोः सार्थ चि । ८ ख. । 'स्तद्वत्पू । ९ ख. लिलं मि। १० ख 'धिप्ता श्रु° । ११ क-ते । येनै । १२ ख. 'नादल' । १३ ख. न्धः शुक्तितच्छ्रुतेरिति ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220