Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१६८
सर्वदर्शनसंग्रहेप्रयोगे समानबलतया बाधप्रतिरोधः । प्रतिरोधभियाऽन्यतरदोषत्वसंभवादिति वदितव्यम् । मरुमरीचिकोदकादौ सव्यभिचारात् । अबाधितत्वेन विशेषणान दोष इति चेन्मैवं भाषिष्ठाः । विशेषणासिद्धः। तत्रेदं भवा न्पृष्टो व्याचष्टाम् । कतिपयपुरुषकतिपयकालाबाधितत्वं हेतुविशेषणं क्रियते सर्वथा पाधवैधुर्यं वा । न प्रथमः । । ___ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। ( वाक्यप० १।३४) इति न्यायेन त्रिचतुरप्रतिपत्तृप्रतिपादितस्यापि प्रतिपनन्तरेण प्रकारान्तरमुररीकृत्य प्रतिपादनात् । नापि चरमः । सर्वथा बाधवैधुर्यस्यासर्वज्ञदुर्जेयत्वात् । यद्येवं हन्त तर्हि ज्ञानात्मनोऽपि सत्यत्वं नावगम्यत इति चेन्मेवं मंस्थाः। 'तत्सत्यं स आत्मा' (छा० ६।८७) इत्यागमसंवादगतेः । न च प्रपञ्चऽप्ययं न्याय इति मन्तव्यम् । तादृशस्याऽऽगमस्यानुपलम्भात् । प्रत्युताद्वितीयत्वं श्रावयन्त्याः श्रुतेः प्रपञ्चमिथ्यात्व एव पक्षपातात् । ननु कल्पनामात्रशरीरस्य 'पक्षसपक्षविपक्षादेः सर्वसुलभत्वेन जयपराजयव्यवस्थया कथं कथा प्रथेत । काऽत्र कथंता ।
‘एवं त्रिचतुरज्ञानजन्मनो नाधिका ना..' । (श्लो० वा० १ । १ । २ सूत्रे) इति न्यावेन त्रिचतुरकक्ष्याविश्रान्तस्य तत्तदाभासलक्षणानालिङ्गितस्य दूषण. भृषणादेस्तत्र कथाङ्गत्वाङ्गीकारात् । अत एवोक्तं खण्डनकारेण-व्यावहारिकी प्रमाणसत्तामादाय विचारारम्भः ( ख० पृ.० ४४ ) इति । न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेति अन्यम् । ब्रह्मणि पारमार्थिकसत्यत्वेन तदावेदिकायास्तत्त्वावेदनलक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च विभिन्न विषयतया परस्परं बाध्यबाधकभावासंभवात् । तदप्युक्तं तेनैव
दद्वैतश्रुतेस्तावदाधे प्रत्यक्षमक्षमम् । नौनुमानादिकं कर्तुं तवापि क्षमते मते ॥ (ख. १ । २०)। धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षप्तुं चिन्तामणि पाणिलब्धमब्धौ यदीच्छथ ॥(ख० १।२४)।
१ ख. दोषितत्व । २ ख. नापग' । ३ ख. न प्रा ४ ख. 'न्याश्रावयन्त्या श्रु । ५ क.'तुरोज्ञा । ६ ख. कामितिरि' । ७ ख. श्रुतिर्मन्यत इति । ८ ख. तवे । ९ ख. क्षादिना च । १० ख. तथाऽद्वै । ११ ख. नाम मानादित क । १२ ख. ते । साध।
Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220