Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 186
________________ १.६४ सर्वदर्शनसंग्रहे न्येन च मायाविद्ययोर्भेदे तद्व्यवहारो न विरुध्यते । तदुक्तम्मा विक्षिपदज्ञानमीशेच्छावशवर्ति वा । अविद्याच्छादयत्तत्रं स्वातन्त्र्यानुविधायेि वा ।। इति । नन्वविद्यासद्भावे किं प्रमाणम् । अहमज्ञो मामन्यं न जानामीति प्रत्यक्षमतिभास एव । ननु ज्ञानाभावविषयोऽयं नाभिप्रेतमर्थं गर्भयतीति चेन्न तावदनुपलब्धिवादिनश्रोद्यमेतत् । परोक्षप्रतिभासहेतुत्वात्तस्याः । अयमपि परोक्षप्रतिभास एवेति चेन्न तात्रल्लिङ्ग शब्दानुपपद्यमानार्थजन्यः । ज्ञातकरणत्वात्तेषाम् । न चैतत्सामग्रीकाले ज्ञानमस्ति । अनुभूयते वा । अनुपलब्ध्या जन्यत इति चेन तावदियमज्ञाता करणम् । प्रत्यक्षेतरस्य ज्ञातकरणत्वनियमात् ! नापि ज्ञातैव करणम् | अनुपलब्ध्यनवस्थानात् । न च यथा परेषाभावग्रहणे योग्यानुपलब्धिः सहकारिणी तथ नः करणमिति शङ्कन्यम् । ज्ञानकरण इव सहकारिणि ज्ञातैत्वनियमाभावात् । अस्तु वा तथा ज्ञेयाभावग्रहणे करणम् । ज्ञानाभावग्रहणे करणं न भवत्येवेति वक्ष्यते ।. 1 प्रत्यक्षाभाववादे तु प्रत्यक्षेण तावद्धर्मिप्रतियोगिज्ञानयोः सतोरात्मनि ज्ञानमात्राभावग्रहणं न ब्रूयात् । घटति भूतले घटाभावस्येव ज्ञानमात्राभावस्य ग्रहीतुमशक्यत्वात् । तयोरसतोस्तु सुतराम् । कारणाभावात् । अतोऽपि योग्यानुपलब्ध्या वा फललिङ्गाद्यभावेन वाऽऽत्मनि ज्ञानमात्राभावग्रहणं दुर्लभमिति परमतेऽप्ययं न्याय: समानः । तदेवमात्मनि प्रत्यक्षेण वाऽन्येन वा ज्ञानमात्राभावस्य ग्रहणमशक्यमिति स्थितम् । 93 ननु ज्ञानविशेषाभावः प्रत्यक्षेण गृह्यताम् । न तावत्स्मरणाभावः । अभावग्रहणे प्रतियोगिग्रहणस्य कारणत्वात् । नाप्यनुभवाभावः । तस्यावर्जनीयत्वात् । नन्वात्मनि घटानुभवाभाव: प्रत्यक्षविषयस्तर्ह्यहमज्ञ इति ज्ञानसामान्यवचनो जानातिर्ज्ञानविशेषेऽनुभवे लक्षणया वर्तनीयः । लक्षणा च संबन्धेऽनुपपत्तौ च सत्यां वर्तते । संबन्धस्तावदनु भवत्वज्ञानत्वयोरेकव्यक्तिसमावेशी व्याप्यव्यापकभावो वा विद्यत एव । अनुपपत्तिं तु न पश्यमः । नन्वनुभवाभावे प्रत्यशँस्य प्रमेयलाभस्तेनैव तस्यार्थवत्ता सिध्यति । सत्यम् । प्रयोजनमेतन्नानुपआत्मनि ज्ञानमात्राभावं 98 पत्तिः । अन्योन्याश्रयात् । नन्वहमज्ञ इत्यत्र नञ्, १ ख. मामाचिक्षिपति ज्ञा' । २ ख. ' मयेदिति । ३ ख 'महार' । ४ था क' । ५ ख. 'तत्त्वं नेमा । ६ ख. 'वदिति । ७ ख त्रावभा । ८ क - गाभा । ९ ख. 'त्रावभा । १० ख. 'गिस्मरण' । ११ ख. 'चने ज्ञाना' । १२ ख. शेषानु । १३ ख. 'नीयल' । १४ ख. 'श्याम्य न' । १५ ख. 'क्षप्र ं । १६ ख. 'पत्तेरन्यो ।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220