Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
सर्वदर्शनसंग्रहे... यचोक्तं-दोषाणामौत्सर्गिककार्यप्रसवशक्ति प्रतिबन्धकतया विपरीतकारित्वं नास्तीति । तदप्ययुक्तम् । दावदग्धवेत्रवीजादौ तथा दर्शनात् । न च दग्धस्य वेत्रबीजत्वं नास्तीति. मन्तव्यम् । श्यामस्य घटस्य रक्ततामात्रेण घटत्वनिवृत्ति प्रसङ्गात् । ननु घटोऽयं घटोऽयमित्यनुवृत्तयोः प्रत्ययप्रयोगयोः सद्भावाद्घटत्वस्य सद्भाव इति चेन्न । अत्रापीदं वेत्रबीजमिति तयोः समानत्वात् । तथा भस्मकदोषदूषितस्य जाठराग्नेबेन्नपचनसाम दृश्यते । न च बहन्नपचनसामर्थ्य जाठरस्यैव जातवेदसो न भस्मकव्याधेरिति वक्तुं युक्तम् । तस्य मन्दमल्पपचनसामर्थेऽपि सहसा महत्पचनस्य भस्मकन्याधिसाहायकमन्तरेणानु. पपत्तेः । अन्यथा सर्वेषां तथाऽऽपत्तेः। किंच ज्ञानानां यथार्थव्यवहारकारणत्वेऽपि दोषवशादयथार्थव्यवहारकारणत्वमङ्गीकुर्वाणो भवानेव पर्यनुयोज्यो भवति । (तदुक्तं भाष्ये-यश्चोभयोः समानो दोषो द्योतते तत्र कश्चोयो भवतीति । अत्राप्युक्तम्
-यश्चोभयोः समो दोषः परिहारोऽपि वा समः। . .
नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ।। इति । तथाऽपि मामकस्यानुमानस्य किं दूषणं दत्तमासीत् । यद्यनुमानदूषणं विना न परितुष्यत्ति हन्त कालात्ययापदिष्टता । कृष्णवर्मानुष्णत्वानुमानवत् । एतावन्तं .कालं यदिदं रजतमित्यभादसौ शुत्तिापिति प्रत्यक्षेण प्राचीनमत्ययस्यायथार्थत्वं
अवेदयत्ता यथार्थत्वानुमानस्यापहृतविषयत्वाद्वाध्यत्वसंभवात् । .. ... यच्चोक्तं स्वगोचरव्यभिचारे सर्वानाश्वासप्रसङ्ग · इति । तदसांप्रतम् । संविदां कचित्संवादिन्यवहारजनकत्वेऽपि न सर्वत्र तच्छङ्कया प्रवृत्त्युच्छेद इति यथा तावके मते तथा मामकेऽप्यसौ पन्था न वारित इति समानयोगक्षे. मत्वात् । तौतातितमतमवलम्ब्य विधिविवेकं व्याकुर्वाणराचार्यवाचस्पतिमित्रैबर्बोधकत्वेन स्वतः प्रामाण्यं नाव्यभिचारेणेति न्यायकणिकायां प्रत्यपादि । तस्मादविश्वासशङ्काऽनवकाशं लभते । ... . ननु माध्यमिकमतावलम्बनेन रजतादिविभ्रमालम्बनमसदिति चेत्तदुक्तम् । असतोऽपरोक्षप्रतिभासायोग्यत्वात् । तदुवादित्सया प्रवृत्त्यनुपपत्तेश्च । ननु विज्ञानमेवः वासनादिस्वकारणसामासादितदृष्टान्तसिद्धस्वभावविशेषमसत्मकाशनसमर्थनमुपजातम् । असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः। तस्मादविद्यावशादसन्तो भान्तीति चेत्तदपि वक्तुमशक्यम् । शक्यस्य दुर्निरूप्यत्वात् । । १ ख. °था तथाऽऽप । २ क. °नानामज्ञानतो य । ख. नानामज्ञानाद्यथा । ३ ख. 'ष्टक । ४ ख. °सङ्गयति । ५ ख. चित्सन्नादि । ६ ख. दितादृ । ७ ख. भाग्निति ।
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220