Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदनम् ।
न्यदिच्छमन्यद्वयवहरतीति व्याहन्येत । तथा च यदीदंकारास्पदं रजतीवभा. सगोचरतां नाऽऽचरेत्कथं रजतार्थी तदिच्छेत् । यद्यरजतत्वाग्रहपादिति ब्रूयाद्रजतत्वाग्रहात्कस्मादयं नोपेक्षेतेति । मुर्गपत्चद्भवभेदाग्रहाभेदाप्रहनिबन्धना. भ्यामुपादानोपेक्षाभ्यां पुरतः पृष्ठतश्चाकृष्यमाणः पुरुषो दोलायमानत्रया रूपया रोपमन्तरेणोपादानपक्ष एव न व्यवस्थाप्यत इत्यनिच्छताऽप्यच्छमतिना समा. रोपः समाश्रयणीयः । यथाऽऽह भेदाग्रहादिदंकारास्पदे रजतत्वमारोप्य बजा. तीयस्योपकारहेतुभारमनुस्मृत्य तज्जातीयत्वेनास्यापि तदनुमाय तदर्थी प्रवर्तत इति प्रथमः पक्षः प्रशस्यः।
न च तठस्थरजतस्मरणपक्षेऽपि हेतोहीतत्वेनायं मार्गः समान इति वाच्यम् । रजतत्वस्य हेतोः पक्षधर्मत्वाभावात् । न च पक्षधर्मताया अभावेऽपि व्याप्तिबलाद्पकत्वं शडून्यम् । व्याप्तिपक्षधर्मतावल्लिङ्गस्यैव गमकवाङ्गीकाराद तदाहुः शबरस्वामिनः-ज्ञातसंबन्धस्यैव पुंसो लिङ्गविशिष्टधम्र्येकदेशदर्शना ल्लिङ्गिविशिष्टधयेकदेशबुद्धिरनुमानमिति । आचार्योऽज्यवोचत्र
सं एष चोभयात्मा यो गम्ये ममक इम्यते । . असिद्धेनैकदेशेन गम्यासिद्धेनं बोधकः ॥ इति । ननु भवत्पक्षेऽपि पुरःस्थितस्येदमर्थस्य परमार्थतो रजतत्वं नास्तीति न रज. तत्वं धर्येकदेश इति चेन्न । यक्षानुरूपो बलिरिति न्यायेनानुमित्याभासानुगुणस्यैकदेशस्य विद्यमानत्वात् । तथा च प्रयोगः-विवादाध्यासितं रजतज्ञानं पुरोवर्तिविषयं रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यदुक्तसाधनं तदुक्त साध्यं यथोभयकादिसंमतं सत्यरजतज्ञानम् । विवादपदं शुक्तिशकलं रजतज्ञानविषयोंऽव्यवधानेन रजतार्थिप्रवृत्तिविषयत्वाद्रजतपंदसमानाधिकरणपदान्तरवाच्यत्वाद्वा वस्तुरजतवत् ।
यदुक्तं रजतज्ञानस्य शुक्तिकालम्बनत्वेऽनुभवविरोध इति तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि-तत्र किं रजताकारप्रतीति प्रति शुक्तेरालम्बनत्वेऽनुभवविरोध उद्भाव्यत इदमंशस्य वा । नाऽऽद्यः । अनङ्गीकारपराहतत्वात् । न द्वितीयः । इदंतानियतदेशाधिकरणस्य चाकचक्यविशिष्टस्य वस्तुनो रजतज्ञानालम्बनत्वमनवलम्बमानस्य भवत एवानुभवाविरोधात् । इदं रजतमिति सामानाधिकरण्येन पुरोवर्तिन्यङ्गुलिनिर्देशपूर्वकमुपादानादिव्यवहारदर्शनाच ।
१ ख. दिच्छेदन्य । २ क.-"ताभा । ३ ख. 'ग्रहणात्क' । ४ ख. गतद्भ। ५ ख. पीयस्तथाहि भे । ६ क. पि धर्महेत्वोः । ख'पि हेत्वाग्रही । ७ ख. शक्यशङ्कम् । व्या । ८ ख. स एव चो । ९ स. पदं स ।
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220