Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदर्शनम् ।
१५५ मिथ्याभावोऽपि तत्तुल्यव्यवहारप्रवर्तनात् । । रेजतव्यवहारांशे विसंवादयतो नरात् ॥ बाधकप्रत्ययस्यापि बाधकत्वमतो मतम् । '
प्रसज्यमानरजतव्यवहारनिवारणात् ॥ (प्रक० ५०४।३८-३९)इति। तदनेन प्राचीनयोनियोः सत्यत्वे 'कथं भ्रमत्वप्रसिद्धिरिति शङ्का पराकृता । अयथाव्यवहारप्रवर्तकत्वेन तदुपपत्तेः। . । किंच नेदं रजतमिति बाधकावबोधो नाभावमवगाहते । भावव्यतिरेकेणा: भावस्य दुर्ग्रहणत्वात् । यद्येवमङ्ग नास्तीति प्रत्ययस्य किमालम्बनम् । अपरथा माहाभानिकंपक्षानुप्रवेश इति चेन्मैवं भाषिष्ठाः । अभावस्य धर्मिप्रतियोगिनिरूपणाधीननिरूप्यत्वेनावश्याभ्युपगमनीये दृश्ये प्रतियोगिन्यदृश्ये वा स्मर्यमाणेऽधिकरणमात्रबुद्धेरेव नास्तीति व्यवहारोपपत्तावतिरिक्ताभावकल्पनाया प्रमाणाभावात् । तदुक्तममृतकलायाम् -
अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः । एका संसृष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वाऽपि द्वयी साऽय निगद्यते । प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि ॥
तत्र तन्मात्रधीयं स्मृते च प्रतियोगिनि । . नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः॥ (प्रक०प०६।३७-३९) इति । अत एव च प्राभाकरमतानुसारिभिः प्रमाणपारायणे प्रत्यक्षादीनि पश्चैव प्रमाणानि अपश्चितानि । नन्वेवमभावस्याभावे नकारस्य वैयर्यमापयेत । अनुशासनविरोधश्चाऽऽपतेदिति चेत्तदेतद्वार्तम् । एकोनपश्चाशद्वर्णानां मध्ये कस्यापि वर्णस्याभावार्थत्वादर्शनेन वर्णस्य सतो नकारस्य तदर्थत्वानुफ्पत्तेः । न चैवमनुशासनविरोधः । तदन्यतदभावतविरुद्धेष्वर्थेष्वनुशासनस्यैवमर्थः स्यात् । तथाहि-चेतनानां मध्ये कश्चन कस्यचिच्छत्रुः कश्चन कस्यचिन्मित्रं कश्चन कस्यचिदुदासीनस्तथैवाचेतानानामपि । तदन्यपदेन तदुदासीनो नकारार्थः । विरुद्धपदेन शत्रुनकारार्थः । तदभावपदेन मित्रं नकारार्थः । तथा चाब्राह्मणपद एवैतत्रयं प्रतीयते शूद्र इत्युदासीनो यवन इति शत्रुः क्षत्रिय इति मित्रम् । एवं सर्वत्र नभयोगस्थले द्रष्टव्यमिति न कश्चिदभावो भावव्यतिरिक्तः संभवति । तस्मादुक्तया रीत्या भ्रमबाधप्रसिद्धया विवादाभ्यासिताः प्रत्यया यथार्थाः प्रत्ययत्वाद्दण्डीति प्रत्ययवदिति सिद्धम् । ... १ ख. रव' । २ ख. रसितं व्य' । ३ ख. म् । आस। ४ ख. °वव्यति । ५ ख. सिद्धत्वाद्विवा।
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220