Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदर्शनम् ।
१५५
तम । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणस्य दोषदूषितचक्षुर्जन्यत्वेनानां कलितशुक्तित्वादिविशेषितस्य सामान्यमात्रग्रहणरूपत्वाद्रजन मिति ज्ञानस्यामनिहितविषयस्य संप्रयोगलिङ्गायप्रसूततया सदृशावबोधितसंस्कारमात्रमभवत्वेन परिशेषमाप्तस्मृतिभावस्य दोषहेतुकतया गृहीततत्तांश मोषाद्ग्रहणमात्रत्वोपपत्तेः । तदप्युक्तम्---
नन्वत्र रजताभासः कथमेष घटिव्यते । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् || शुक्तिकाया विशेषा ये रजताद्भेदहेतवः । ते न ज्ञाता अभिभवाज्ज्ञाता सामान्यरूपता । अनन्तरं च रजतस्मृतिर्जाता तथाऽपि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥ रजतं विषयीकृत्य न तु शुक्तेर्विवेचितम् । स्मृत्याऽतो रजताभास उपपन्नो भविष्यति ।। (प्रक०प०४।२६ - २९) इति । न संनिहितं तावत्प्रत्यक्षं रजतं भवेत् ॥ लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेषात्स्मृतिरिति निश्चयो जायते पुनः || ( प्रक०प०४ । ३१ - ३२ ) इति ।
ननु किमिदमेकैकं व्यवहारकारणमुत संभूय । न प्रथमः । देशभेदेन प्रवृत्तिप्रसङ्गात् । न चरमः । प्रयत्नायौगपद्याज्ज्ञाना यौगपद्यात् ( बै० सू० ३ । २ । ३ ) इत्यादिना ज्ञानयोगपद्यनिषेधात् । अतो ज्ञानद्वयं हेतुरित्ययुक्तं वच इति चेन्मैवं वोचः । अविनश्यतोः सहावस्थाननिषेधेऽपि विनश्यद विनश्यतोः सहावस्थानस्यानिषिद्धत्वेन निरन्तरोत्पन्नयोस्तदुपपत्तेः । ननुं रजतज्ञानाद्रजतार्थी रजते प्रवर्ततां नाम । पौरस्त्ये वस्तुनि कथं प्रवृत्तिः स्यादिति चेन्न । स्वरूपतो विषय तथा गृहीतभेद योर्ग्रहणस्मरणयोः संनिहितरजत गोचरज्ञान सारूयेणं वस्तुतः परस्परं विभिन्न योरप्य भेदोचित सामानाधिकरण्यव्यपदेशहेतुत्वोपपत्तेः । ग्रहणस्मरणयोः संनिहितरजतज्ञानसारूप्यं कथम् । यथा चैतत्तथा निशम्यताम् । संनिहितरजतगोचरं हि विज्ञानमिदमंशरजतांश योरसंसर्ग नाव: माहते । तयोः संसृष्टत्वेनासंसर्गस्यैवाभावात् । नापि स्वगतं भेदम् । एकज्ञानत्वात् । एवं ग्रहणस्मरणे अपि दोषवशाद्विद्यमानमपीदमंश रजतांश योर संसर्ग भेदं नावगाहत इति । भेदाग्रहणमेव सारूप्यम् । तदुक्तं गुरुमतानुसारिभिः
१ ख. °धे वि° ।
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220