Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१४०
सर्वदर्शनसंग्रहे
मधुकरराजं मधुमक्षिका अनुवर्तन्ते तथेन्द्रियाणि चितमिति । तदुक्तं विष्णु
पुराणे -
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥
( ६ । ७ । ४३ – ४४ ) इति । नाभिचक्र हृदय पुण्डरीकनासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृति के बाह्ये वा देशे चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा । तदाह – देशबन्धश्चित्तस्य धारणा (पात० यो० सू० ३ । १ ) इति । पौराणि
काश्च
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये
( वि० पु० ६ । ७ । ४५ ) इति । तस्मिन्देशे ध्येयावलम्बनस्यै प्रत्ययस्य विसदृशमत्ययमहाणेन प्रवाहो ध्यानम् । तदुक्तं तत्र प्रत्ययैकतानता ध्यानम् ( पात० यो० सू० ३।२ ) इति । अन्यैरयुक्तम्
-
तद्रूपत्यका संततिवान्यनिः स्पृहा । तद्ध्यानं प्रथमैरङ्गः षड्भिर्निष्पाद्यते नृप ।
(वि० पु० ६ । ७ । ८९ ) इति ।
प्रसङ्गाच्चरममङ्गं प्रागेव (पृ०१२८) प्रत्यपीपदाम । तदनेन योगाङ्गानुष्ठानेनाऽऽदै रनैरन्तर्य दीर्घकॉलसेवितेन समाधिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसिद्धिलाभो भवति ।
अथ किमेवमकस्मादस्मान तिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान् । नहि वयं भवन्तं भीषयामहे । किंतु मधुमत्यादिपदार्थव्युत्पादनेन तोषयामः । ततश्चाकुतोभयेन भवता श्रूयतामवधानेन । तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख प्रकाशमय सत्त्रभावनयाऽनवद्यवैशारद्याविद्योतनरूपऋतं भैरवज्ञाख्या समाधिसिद्धिः । तदुक्तम्
१ ख. ग. 'दिषु प्रसक्ता । २ घ. - च. 'श्रयम् । इ' । ३ घ स्य विप्र । ४ क. ग काम्यसं । ५ च. 'निष्प्रभा । ६ ख. 'दरं नै' । ७ घ. 'कालासे । ८ ख, 'राग्यव° । ९ क. भरा तत्र ।
Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220