Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१४६
सर्वदर्शनसंग्रहेभवादध्यस्तात्मभावदेहालम्बनोऽयमहंकार इति चेन्न । बाल्यावस्थासु भिन्नपरिमाणतया बदरामलकादिवत्परस्परभेदेन शरीरस्य प्रत्यभिज्ञानानुपपत्तेः । अथोच्येत यथा पीलुपाकपक्षे पिठरपाकपक्षे वा कालभेदेनैकस्मिन्वस्तुनि पाकजभेदो युज्यते तथैकस्मिञ्शरीराभिधे वस्तुनि कालभेदेन परिमाणभेदः । अत एव लौकिकाः शरीरमात्मनः सकाशादभिन्नं प्रतिपद्यमानाः प्रत्यभिजानते चेति । न तद्भद्रम् । मणिमन्त्रौषधायुपायभेदेन भूमिकाधानवन्नानाविधान्देहान्प्रतिपद्यमानस्याहमालम्बनस्य भिन्नस्याऽऽत्मनः शरीराद्भेदेन भासमानत्वात् । अत एव चक्षुरादीनामप्यहमालम्बनत्वमशक्यशङ्कम् । नान्यदृष्टं स्मरत्यन्यः (न्या० कु० १ । १५) इति न्यायेन चक्षुरादौ नष्टेऽपि रूपादिप्रतिसंधानानुपपत्तेः । नाप्यन्तःकरणस्याहमालम्बनत्वमास्थयम् । अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति न्यायेन कर्तृकरणभूतयोरात्मान्तःकरणयोस्तक्षवासिव
संभेदासंभवात् । यद्यभेद एव नाऽऽद्रियते तर्हि स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादि संख्यानमुत्सन्नसंकथं स्यात् । न स्यात् । एवं लोके शास्त्रे चोभयथाशब्दप्रयोगदर्शनेन मुख्यार्थत्वानुपपत्तौ मञ्चाः क्रोशन्तीत्यादिवदौपचारिकत्वेनोपपत्तेः। न द्वितीयः। अहमनुभवगम्यस्यैव श्रुतिगम्यत्वात् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) इत्यादिश्रुतिभ्यो हि ब्रह्मावगम्यते । ब्रह्मभावश्चाहमात्मा ब्रह्म ( बृ० २।५।१९ ) तत्त्वमसि ( छा० ६।८।७) इत्यादिश्रुतिष्वहंप्रत्ययगम्यस्यैव बोध्यते । तथा चेदमनुमानं समसूचि । पिमतमाजिज्ञास्यमसंदिग्धत्वा. करतलामलकवत् ।
तथा फलं न फलभावमीक्षते । पुरुषैरर्थ्यत इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थशब्दस्यार्थः सकलपुरुषधौरेयः प्रेप्स्यते नेतरत्सांसारिक सुखजातम् । तस्यैहिकस्य पारलौकिकस्य च सातिशयतया च सदृक्षतया च प्रेक्षावद्भिर्यमानत्वानुपपत्तेः । यत्तत्परिपन्थि दुःखजातं तज्जिहास्यते । तच्चाविद्यापरपर्यायसंसार एव । कर्तत्वादिसकलानर्थकरत्वादविद्यायाः । समित्येकीकरणे वर्तते । संभेदादौ तथा चोपलम्भात् । तथा चाऽऽत्मानं देहेनकीकृत्य स्वर्गनरकमार्गयोः संरति येन पुरुषः स संसारोऽवि. द्याशब्दार्थः । तनिवृत्तिः फलं फलवतामभिमतम् । तथा कथितम
अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ॥ इति । तच काशकुशावलम्बनकल्पम् । आत्मयाथात्म्यानुभवेन सह वर्तमानस्य . १ ख. 'दपदं नाऽऽद्रियेत तर्हि । २ ख.. 'था च फ° । ३ ख. शमोपलक्षित्वं प° । ४ ख. "ते नैतान्सांसा । ५ ख. "रुषः सं ।
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220