Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 156
________________ १३४ सर्वदर्शनसंग्रहे- गीताश्च द्विविधाः । छन्दोबद्धास्तद्विलक्षणाश्च । तत्र प्रथमा ऋचो द्वितीया यजूंषि । तदुक्तं जैमिनिना - तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामारूया । शेषे यजुःशब्दः (जै० ० सू० २ । १ । ३३-३५ ) इति । तन्त्रेषु कामिककारणप्रपश्चाद्यागमेषु ये ये वर्णितास्ते तान्त्रिकाः । ते पुनर्मन्त्रास्त्रिविधाः । स्त्रीपुंनपुंसकभेदात् । तदाह स्त्रीपुंनपुंसकत्वेन त्रिविधा मन्त्रजातयः । 1 स्त्रीमन्त्रा वह्निजायान्ता नमोन्ताः स्युर्नपुंसकाः ॥ शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्मणि । इति । जननादिसंस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्धिहेतुत्वात्सिद्धत्वम् । स च संस्कारो दशविधः कथितः शारदातिलके मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः । निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः ॥ जननं जीवनं चैव ताडनं बोधनं तथा । अभिषेकोऽथ विमलीकरणाप्यायने पुनः || तर्पणं दीपनं गुप्तिदशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ॥ प्रणवान्तरितान्कृत्वा मन्त्रवर्णाञ्जपेत्सुधीः । मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते || मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा | प्रत्येकं वायुबीजेन ताडनं तदुदाहृतम् ॥ विलिख्य मन्त्रवर्णीस्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम् ! स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया । अश्वत्थपल्लवैर्मन्त्रमभिषिश्चेद्विशुद्धये ॥ संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् । मन्त्रे मलत्रयं मन्त्री त्रिमलीकरणं हि तत् ॥ १ क. घ. शेषं य ं । २ क. 'ति । ताडना । ख. ध. 'ति । स्नाना । ग. ड. च. 'ति । स्नापना॰ । ३ घ. ॰नं चैव बन्धनम् । अ । ४ ग. दर्पणं । ५ क. ख. ग. घ. कावर्गादु° । ङ. -च. "कावर्णादु' । ६ क. 'रेणासं ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220