________________
१३४
सर्वदर्शनसंग्रहे-
गीताश्च द्विविधाः । छन्दोबद्धास्तद्विलक्षणाश्च । तत्र प्रथमा ऋचो द्वितीया यजूंषि । तदुक्तं जैमिनिना - तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामारूया । शेषे यजुःशब्दः (जै० ० सू० २ । १ । ३३-३५ ) इति । तन्त्रेषु कामिककारणप्रपश्चाद्यागमेषु ये ये वर्णितास्ते तान्त्रिकाः । ते पुनर्मन्त्रास्त्रिविधाः । स्त्रीपुंनपुंसकभेदात् । तदाह
स्त्रीपुंनपुंसकत्वेन त्रिविधा मन्त्रजातयः ।
1
स्त्रीमन्त्रा वह्निजायान्ता नमोन्ताः स्युर्नपुंसकाः ॥ शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्मणि । इति । जननादिसंस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्धिहेतुत्वात्सिद्धत्वम् । स च संस्कारो दशविधः कथितः शारदातिलके
मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः । निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः ॥ जननं जीवनं चैव ताडनं बोधनं तथा । अभिषेकोऽथ विमलीकरणाप्यायने पुनः || तर्पणं दीपनं गुप्तिदशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ॥ प्रणवान्तरितान्कृत्वा मन्त्रवर्णाञ्जपेत्सुधीः । मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते || मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा | प्रत्येकं वायुबीजेन ताडनं तदुदाहृतम् ॥ विलिख्य मन्त्रवर्णीस्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम् ! स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया । अश्वत्थपल्लवैर्मन्त्रमभिषिश्चेद्विशुद्धये ॥
संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् । मन्त्रे मलत्रयं मन्त्री त्रिमलीकरणं हि तत् ॥
१ क. घ. शेषं य ं । २ क. 'ति । ताडना । ख. ध. 'ति । स्नाना । ग. ड. च. 'ति । स्नापना॰ । ३ घ. ॰नं चैव बन्धनम् । अ । ४ ग. दर्पणं । ५ क. ख. ग. घ. कावर्गादु° । ङ. -च. "कावर्णादु' । ६ क. 'रेणासं ।