________________
पातञ्जलदर्शनम् । तारव्योमाग्निमनुयुग्जोतिर्मन्त्र उदाहृतः । कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः ॥ वारिबीजेन विधिवदेतदाप्यायनं मतम् । मन्त्रेण वारिणा मन्त्र तर्पणं तर्पणं स्मृतम् ॥ तारमायारमायोगो मनोदीपनमुच्यते । जैप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ संस्कारा दश मन्त्राणां सर्वतन्त्रेषु गोपिताः । यत्कृत्वा संप्रदायेन मन्त्री वाञ्छितमश्नुते ॥ रुद्धकीलितविच्छिन्नसुप्तशप्तादयोऽपि च । ।
मन्त्रदोषाः प्रणश्यन्ति संस्कारैरेभिरुत्तमैः ॥ इति । सदलमकाण्डताण्डवकल्पेन मन्त्रशास्त्ररहस्योद्घोषणेन ।
ईश्वरप्रणिधानं नामाभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्यो परमगुरौ फलानपेक्षया समर्पणम् । यत्रेदमुक्तम्
____ कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् ।
... तत्सर्वं त्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इति । क्रियाफलसंन्यासोऽपि भक्तिविशेषापरपर्यायं प्रणिधानमेव । फलाभिसंघानेन कर्मकरणात् । तथा च गीयते गीतासु भगवता
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ( २।४७) इति । फलाभिधेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभारतीश्रीचरणैः
अपि प्रयत्नसंपन्न कामेनोपहतं तपः ।
न तुष्टये महेशस्य श्वलीढमिव पोयसम् ।। इति । सा च तपास्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसाधनत्वाद्योग इति शुद्ध सारोपलक्षणावृत्त्याश्रयणेन निरूप्यते यथाऽऽयुघृतमिति । शुद्धसारोपलक्षणा नाम लक्षणाप्रभेदः । मुख्यार्थबाधतयोगाभ्यामर्थान्तरप्रतिपादनं लक्षणा । सा द्विविधा । रूढिमूला प्रयोजनमूला च । तदुक्तं कान्यप्रकाशे
१ क. ख. घ. 'मानि नियुत ज्यो । २ ख. घ. °ण तदिति स्मृ। ३ क. तारया मारयोयोगगे। ख. तारया माययोर्योगो । ग. तारयोर्मास्या योगो । ४ घ. रव्यामारयोर्योगो। ५. जाप्प । ६ क.-ग. ङ. च. °म् । अत्रे । ७ घ. नेनाक' । ८ घ. °धेरपकारक । ९ क. यावकम् । घ. पावकम् ।