Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
पातञ्जलदर्शनम् ।
१२३
1
णामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपततीति । भोक्तृशक्तिरिति चिच्छक्तिरुच्यते । सा चाऽऽत्मैव । परिणामिन्यर्थे बुद्धितत्त्वे प्रतिसंक्रान्तेव प्रतिबिम्बि तेव तद्द्वृत्तिमनुपततीति बुद्धौं प्रतिविम्विता सा चिच्छक्तिर्बुद्धिच्छायापत्त्या बुद्धिवृत्यनुकारवतीति भावः । तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत इति । इत्थं तप्यमानस्य पुरुषस्याssदरनैरन्तर्य दीर्घकालानुबन्धियमनियमाद्यष्टाङ्ग योगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्त्वपुरुषान्यताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशांः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । ततश्च पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यमिति सिद्धम् ।
तत्राथ योगानुशासनम् ( पा० यो० सू० १ । १ ) इति प्रथमसूत्रेण प्रेक्षा. वत्प्रवृत्यङ्गं विषयप्रयोजन संबन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते ।
अथ
अत्रायशब्दोऽधिकारार्थः स्वीक्रियते । अथशब्दस्यानेकार्थत्वे संभवति करेंमारम्भार्थत्वपक्षे पक्षपातः संभवेत् । अथशब्दस्य मङ्गलाद्यनेकार्थत्वं नामलिङ्गानुशासनेनानुशिष्टम् - मङ्गलानन्तरारम्भप्रश्नकात्स्म्र्येष्वथो ( अमर० ३ | ३ |२४६ ) इति । अत्र प्रश्नकार्ययोर संभवेऽप्यानन्तर्य मङ्गलपूर्वप्रकृतापेक्षारम्भलक्षणानां चतुर्णामर्थानां संभवादारम्भार्थत्वानुपपत्तिरिति चेन्मैवं मंस्थाः । विकल्पासहत्वात् । आनन्तर्यमथशब्दार्थ इति पक्षे यतः कुनचिदानन्तर्य पूर्ववृत्तशमांद्यसाधारणात्कारणादानन्तर्यं वा । न प्रथमः । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । ( भ० गी० ३ । ५ ) इति न्यायेन सर्वो अस्तुरवश्यं किंचित्कृत्वा किंचित्करोत्येवेति तस्याभिधानमन्तरेणापि प्राप्ततया तदर्थाथशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चरमः । शमाद्यनन्तरं योगस्य प्रवृत्तावपि तस्यानुशासनप्रवृत्त्यनुबन्धत्वेनोपात्ततया शब्दतः प्राधान्याभावात्। न च शब्दतः प्रधानभूतस्यानुशासनस्य शमाद्यानन्तर्यमथशब्दार्थः किं न स्यादिति वदितव्यम् | अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः । अन शासनस्य च तत्त्वज्ञानचिख्यापयिषानन्तरभावित्वेन शमदमाद्यानन्तर्यनियमाभावात् । जिज्ञासाज्ञानयोस्तु शमाद्यानन्तर्यमान्नायते - तस्माच्छन्तो दान्त
१ ङ. -च. 'न्ते च त' । २ ग तद्वति । ३ ङ-च. न्ते च प्र° । ४ ङ. - च. 'ते' । ५ क. प्रलयं । ६ च. °यं बीजम' । ७ घ. 'षस्य नै । ८ घ च ° न्यथाख्या । ९ घ. ॰त्यङ्गवि॰ । १० ख. ‘धमधिकारार्थत्वप' । ११ क. - ङ. जन्तुः किं° ।
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220