Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१२४
सर्वदर्शनसंग्रहेउपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् । (३० ४।४२३) इत्यादिना । नापि तत्त्वज्ञानचिख्यापयिषानन्तर्यमथशब्दार्थः । तस्य संभवेऽपि श्रोतृप्रतिपत्तिप्रवृत्त्योरनपयोगेनानभिधेयत्वात् । तवापि निःश्रेयसहेतुतया योगानुशासनं प्रमित न वा । आये तदभावेऽप्युपादेयत्वं भवेत् । द्वितीये तद्भावेऽपि हेयत्वं स्यात् । प्रमितं चास्य निःश्रेयसनिदानत्वम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति (का० २। १२) इति श्रुतेः। समा. धावचला बुद्धिस्तदा योगमवाप्स्यास (भ० गी० २।५३) इति स्मृतेश्च.। अत एव शिष्यप्रश्नतपश्चरणरसायनायुपयोगानन्तर्य पराकृतम् । अथातो ब्रह्मजिज्ञासा (ब्र०सू० १ । १ । १) इत्यत्र तु ब्रह्मजिज्ञासाया अनधिकार्यत्वेनाधिकारार्थत्वं परित्यज्य साधनचतुष्टयसंपत्तिविशिष्टाधिकारिसमर्पणाय शमदमादिवाक्यविहिताच्छमादेरानन्तर्यमथशब्दार्थ इति शंकराचार्यैर्निरटङ्कि।
अथ मा नाम भूदानन्तर्यार्थोऽथशब्दः । मङ्गलार्थः किं न स्यात् । न स्यात् । मङ्गलस्य वाक्यार्थे समन्वयाभावात् । अगर्हिताभीष्टादाप्तिमङ्गलम् । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टः । योगानुशासनस्य च सुखदुःखनिवृत्त्योरन्यतरत्वाभावान मङ्गलता । तथा च योगानुशासनं मङ्गलमिति न संपनीपद्यते । मृदङ्गध्वनेरिवाथशब्दश्रवणस्य कार्यतया मङ्गलस्य वाच्यत्वलक्ष्यत्वयोरसंभवाच्च । यथाऽऽर्थिकार्थो वाक्यार्थे न निविशते तथा कार्यमपि न निविशेत । अपदार्थत्वाविशेपात् । पदार्थ एव हि वाक्यार्थे समन्वीयते । अन्यथा शब्दप्रमाणकानां शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति मुद्राभङ्गः कृतो भवेत् । ननु प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहम. शमनाय शिष्टाचारपरिपालनाय च शास्त्रारम्भे मङ्गलाचरणमनुष्ठेयम् । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, आयुष्मत्पुरुषकाणि वीरपुरुषकाणि च भवन्ति ( पा० म० भा० पृ० ७४० ) इत्यभियुक्तोक्तेः । भवति च मङ्गलार्थोऽथशब्दः
ओंकारश्चाथशब्दश्च द्वावेतो ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
- १ क. ग.-च. कार्यार्थ । २ क. त् । स्या । ३ ङ. संपद्यते । ४ ख. क्यार्थो नि । ५ कग. ङ. च. र्थे नि । ६ क. ख. घ. °पि । अ° । ७ क. ग.-च. पूर्येति ।
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220