Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१३०
सर्वदर्शनसंग्रहे
पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम् । ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि । जड जडभेदात् । जडानि प्रकृतिमहद हंकारादीनि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा पृथिव्यादीनि स्थूलानि विषयत्वेन (SSदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेने च भावना प्रवर्तते स समाधिः सवितर्कः । यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः । यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः । यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तद तस्यां सत्त्वस्यें न्यग्भावाश्च्चितिशक्ते रुद्रेकाच्च सत्तामात्रावशेषत्वेन सास्मितः समाधिः । तदुक्तं पतञ्जलिना - वितर्कविचारानन्दस्मितारूपानुगमात्संप्रज्ञात: ( पात० यो० सू० १।१७ ) इति । सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः । ननु सर्ववृत्तिनिरोधो योग इत्युक्ते संप्रज्ञाते व्याप्तिर्न स्यात् । तत्र सत्त्वप्रधानायाः सत्त्वपुरुषान्यताख्या तिलक्षणाया वृत्तेरनिरोधादिति चेत्तदेतद्वर्तिम् । क्लेशकर्मविपाकाशय परिपन्थिचित्तवृत्तिनिरोधो योग इत्यङ्गीकारात् । क्लेशाः पुनः पञ्चधा प्रसिद्धाः - अविद्यास्मितारागद्वेषामिनिवेशा: क्लेशाः (पात० यो० सू० २/३ ) इति ।
1
-ry
नन्त्रविद्येत्यत्र किमाश्रीयते । पूर्वपदार्थप्राधान्यममक्षिकं वर्तत इतिवत् । उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् । अन्यपदार्थप्राधान्यं वाऽमक्षिको देश इतिवत् । तत्र न पूर्वः । पूर्वपदार्थप्रधानत्वेऽविद्यायां प्रसज्यप्रतिषेधोपपत्तों क्लेशादिकारकत्वानुपपत्तेः । अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावापत्तेश्च । न द्वितीयः । कस्यचिद्भावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्थित्वेन तद्बीजत्वानुपपत्तेः । न तृतीयः । नमोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्चेति वृत्तिकारवचनानुसारेणाविद्यमाना विद्या यस्याः साऽविद्या बुद्धिरिति समासार्थसिद्धौ तस्या अविधायाः क्लेशादिवीजत्वानुपपत्तेः । विवेकख्यातिपूर्वक सर्ववृत्तिनिरोधसंपन्नायास्तस्यास्तथात्वप्रसङ्गाच्च । उक्तं चास्मितादीनां क्लेशानामविद्यानिदानत्वम् - अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नेोदराणाम् (पात० यो० सू० २।४) इति । तत्र प्रसुप्तत्वं प्रबोध सहकार्यभावेनानभिव्यक्तिः । तनुत्वं प्रतिपक्षमावनया शिथिलीकरणम् । विच्छिन्नत्वं बलवता क्लेशेनाभिभवः । उदारत्वं सहकारि
99
१ क. ख. ग. 'न भा' । २ च. 'दास' । ३ क. ख. ग. घ. तस्य । ४ घ. 'स्य प्रत्यग्भा । ५ ङ -सत्त्वमा ं । ६ क. न्दात्मिकास्मि । ७ घ. तदार्तम् । ८ घ. 'द्यायाः प्र° । ९ घ. 'स्य तृतीपत्तौ त्रिलि । १० क ख 'प्र' । ११ क. - ङ. 'त्तिसं' । १२ घ. 'दार मि' । ङ. दारणमि ।
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220