Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
पाणिनिदर्शनम् ।
११३ तस्माद्यश्चोभयोः समो दोषो न तेनैकश्वोद्यो भवतीति न्यायावर्णानामेव वाचकत्वोपपत्तौ नातिरिक्तस्फोटकल्पनाऽवकल्पत इति चेत्तदेतत्काशकुशावलम्बनकल्पम् । विकल्पानुपपत्तेः । किं वर्णमात्रं पदप्रत्ययावलम्बनं वर्णसमूहो था। नाऽऽद्यः । परस्परविलक्षणवर्णमालायामभिन्नं निमित्तं पुष्पेषु विना सूत्रं मालापत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेः । नापि द्वितीयः । उच्चरितप्रध्वस्तानां वर्णानां समूहभाँवासंभवात् । तत्र हि समूहव्यपदेशो ये पदार्थी एकस्मिन्प्रदेशे सहावस्थिततया बहवोऽनुभूयन्ते । यथैकस्मिन्प्रदेशे सहावस्थितंतयाऽनुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरगादिषु । न च ते वर्णास्तथाऽनुभूयन्ते । उत्पन्नध्वस्तत्वात् । अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तिः । समूहासंभवात् । नापि वर्णेषु काल्पनिकः समूहः कल्पनीयः । परस्पराश्रयप्रसङ्गात् । एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु पदत्वप्रतीतिस्तत्सिद्धावेकार्थप्रत्यायकत्वसिद्धिरिति । तस्माद्वर्णानी वाचकत्वासंभवात्स्फोटोऽभ्युपगन्तव्यः ।
ननु स्फोटव्यञ्जकतापक्षेऽपि प्रागुक्तविकल्पप्रसरेण घट्टफुटीप्रभातायितमिति चेत्तदेतन्मनोराज्यविज़म्भणम् । वैषम्यसंभवात् । तथाहि-अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति । उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुट स्फुटतरं स्फुटतमम् । यथा स्वाध्यायः सकृत्पठ्यमानो नावधार्यते । अभ्यासेन तु स्फुटावसायः । यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं न चकास्ति । चरमे चेतसि यथावदभिव्यज्यते ।
* नादैरोहितबीजायामन्त्येन ध्वनिना सह । ___ आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ ( वाक्यप० १ । ८५) इति प्रामाणिकोक्तेः । तस्मादस्माच्छब्दादर्थ प्रतिपद्यामह इति व्यवहारवशा. द्वर्णानामर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरिभिरभिहितत्वान्निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फोटाख्यमभ्युपगन्तव्यमिति । एतत्सर्व परमा
* घ. पु. टि.--नादाघातजन्या।
१ ख. घ. डा.-च मूहे वा। २ क. ख. ग. घ समूहाभा । ३ ख. °भावसं । ४ घ. तया । ५५. तया । ६ घ. व्यक्तस्य स । ७ घ. 'नीयस्य प । ८ घ. कसि । ९ च. 'नां साधनास्मकत्वसं । १० °कुहिन । ११ क. ख. ग. घ. °टः स्फु। १२ घ. राहत । १३ क. ख, ग, घ, 'मन्येन । १४ च. °ति व्य । १५ घ. °म इ°। १६ क. ख. ग. स्फाटेभावम।
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220