Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
रामानुजदर्शनम् । भाववैलक्षण्यादसंकराच्च भेदः । तत्र चिद्रूपाणां जीवात्मनामसंकुचितापरिच्छिन्ननिर्मलज्ञानरूपाणामनादिकर्मरूपाविद्यावोष्टतानां तत्तत्कर्मानुरूपज्ञानसंकोचविकाशौ भोग्यभूताचित्संसर्गस्तदनुगुणसुखदुःखोपभोगद्वयरूपा भोक्तृता भगवत्पतिपत्तिर्भगवत्पदप्राप्तिरित्यादयः स्वभावाः । अचिद्वस्तूनां तु भोग्यभूतानामचेतनत्वमपुरुषार्थत्वं विकारास्पदत्वमित्यादयः । परमेश्वरस्य भोक्तभोग्ययोरन्तर्यामिरूपेणावस्थानमपरिच्छेद्यज्ञानेश्वर्यवीर्यशक्तितेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणगणता स्वसंकल्पमत्तस्वेतरसमस्तचिदचिद्वस्तुजातता स्वाभिमतस्वानुरूंपैकरूपदिव्यरूपनिरतिशयविविधानन्तभूषणतेत्यादयः । वेङ्कटनायेन त्वित्थं निरसैङ्कि पदार्थविभाग:
द्रव्याद्रव्यप्रभेदीन्मितमुभयविधं तद्विदस्तत्त्वमाहुद्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ। अन्त्यं प्रत्यक्पराक्च प्रथममुभयथा तत्र जीवेशभेदानित्या भूतिर्मतिश्चेत्यपरमिह जैडामादिमां केचिदाहुः॥
(तत्त्वमु० १ । ६)। द्रव्यं नानादशावत्प्रकृतिरिह गुणैः सत्त्वपूर्वैरुपेता कालोऽब्दाघाकृतिः स्यादणुरवगतिमाञ्जीव ईशोऽन्य आत्मा । संमोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातु यावभासो मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ।।
(तत्त्वमु०१ । ७) इत्यादिना । तत्र चिच्छन्दवाच्या जीवात्मानः परमात्मनः सकाशाद्भिमा नित्याश्च । सथाच श्रुतिः-'द्वा सुपर्णा सयुजा सखाया' (मु०३।१।१।०४।६) इत्यादिका । अत एवोक्तम्-नानात्मानो व्यवस्थातः (वै० सू० ३ । २। २०) इति । तन्नित्यत्वमपि श्रुतिप्रसिद्धम्
न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
(का० २ । १८) इति । १ ग. कर्मावि । २ क. ख. ग. घ. भोज्यभू । ३ क. 'त्वपु । ४ ख. घ. ग्ययोरुभयोर। ग. ग्योभयोर । ५ क. ख. घ.-च. वस्थितिका । ६ ग. कानति । ७ क. वृत्यस्वे । ख. घ. वृत्या स्वे । ८ ख. रूप्यैक । ग. रूपदि। ९ क. ख. घ.-च. निराट । १० क. दाभिमत। ख. घ. दामित° । ग. °दाभिमतमुभयधं । ङ. दायित। ११ घ. अन्ते। १२ क. ख घ. °डा वादिनः के ग. °डामादिकां के । १३ घ. °णुरग° । १४ च. हाद्दिव्य । १५ ग. वा कदाचित्रा। घ. वाऽपि कश्चि।
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220