Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
सर्वदर्शनसंग्रहे(क० सू० १ । १ । १) इत्यादिकायां दशलक्षण्या कणभक्षेण भगवत, व्यवस्थापितम् । तत्राऽऽह्निक द्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि । तत्रापि प्रथमाह्निके जातिनिरूपणम् । द्वितीयाह्निके जातिविशेषयोनिरूपण । आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणम्। तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्वितीये दिक्कालप्रतिपादनम् । आह्निक द्वययुक्ते तृतीय आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीयेऽन्तःकरणलक्षणम् । आह्निकद्वययुक्तं चतुर्थे शरीरतदुपयोगिविवेचनम् । तत्रापि प्रथम तदुपयोगि. विवेचनम् । द्वितीये शरीरविवेचनम् । आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनम् । तंत्रापि प्रथमे शरीरसंवन्धिकर्मचिन्तनम् । द्वितीये मार्नेसकर्मचिन्तनम् ।
आह्निकद्वयशालिनि षष्ठे श्रीतधर्मनिरूपणम् । तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः । द्वितीये चातुराश्रभ्योचितधर्मनिरूपम् । तथाविधे सप्तम गुणसमवाय. प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनम् । द्वितीये तत्सापेक्षगु. णप्रतिपादनं समवायप्रतिपादनं च । अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षपमा. णचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । दशमेऽनुमानभेदप्रतिपादनम् ।
तत्रोद्देशो लक्षणं परीक्षा चेति त्रिविधाऽस्य शास्त्रस्य प्रवृत्तिः । ननु विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मेवं मंस्थाः। विभागस्य विशेषोदशरूपत्वादुद्देश एवान्तर्भावात् । तत्र द्रव्यगुणकर्मसामान्यधिशेषसम्बायाँ इति षडेव ते पदार्था इत्युद्दशः । किमत्र क्रमनियमे कारणम् । उच्यते-समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणत्त्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य । तदनु सामान्यवत्त्वाम्यात्कर्मणः । पश्चात्तत्रितयाश्रितस्य सामान्यस्य । तदनन्तरं समवायाधिकरणस्य विशेषस्य । अन्तेऽवशिष्टस्य समवायस्येति।
ननु षडेव पदार्था इति कथं कथ्यते । अभावस्यापि सद्भावादिति चैन्मैवं वोचः। नर्थानुल्लिखितधीविषयतयाँ भावरूपतया षडेवेति विवक्षितत्वात् । तथाऽपि कथं षडेवेति नियम उपपद्यते । विकल्पानुपपत्तेः । तथाहि-नियमव्य. वच्छेद्यं प्रमितं न वा । प्रमितत्वे कथं निषेधः । अपमितत्वे कथंतराम्। न हि
१ घ. ये भूतविशेषदिक्कालप्रतिपादनम् । त° । २ ङ. तथाऽपि । ३ घ. ये साधारणक' । ४ क. ग. °नसादिक । ५ क ख. ग. "द्देशरूपत्वोद्देश° । ङ.-"द्देश ए°। च. देशरूपत्वेनोद्देश ए° । ६ घ. ङ. °याभावा इ° , ७ क. दार्थोपपतनत्ये। ख. दार्थायतत्वे । ८ ख. साध
ात्क । ९ क. ग.-च. ति क्रमनियमः । न । १० क. °चः । तत्रार्था । घ. 'चः । तत्राथोल्लि । ११ कु.--च. या ष।
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220