Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
सर्वदर्शनसंग्रहे—
९२
न्यायस्य परार्थानुमानापरपर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते । तथाऽमाणि सर्वज्ञेन सोऽयं परमो न्याय विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वात् । तथा प्रवृत्तिहेतुत्वाच्चेति ( गौ० सू० (० वा० १|११ ) | पक्षिलस्वामिना च सेयमान्वीक्षिकीविद्या प्रमाणादिभिः पदार्थः प्रविभज्यमाना -
心
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणान् ।
आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षिता । (न्या० सू० भा० १ । १ । १ ) इति ।
ननु तत्त्वज्ञानान्निःश्रेयसं भवतीत्युक्तम् । तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं संपद्यते । नेत्युच्यते । किंतु तत्त्वज्ञानादुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्म बुद्धिः । तदनुकूलेषु रागः । तत्प्रतिकूलेषु द्वेषः । वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किंचिद्वस्त्वस्ति । परस्परानुबन्धित्वाच्च रागादीनां मूढो ज्यति रक्तो मुह्यति मूढः कुप्यति कुपितो मुह्यतीति । ततस्तैर्दोष: प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति । वाचाऽनृतादीनि । मनसा परद्रोहादीनि । सेयं पापरूपा प्रवृत्तिरधर्मः । शरीरेण प्रशस्तानि दानपरपरित्राणादीनि । वाचा हितसत्यादीनि । मनसाऽजिघांसादीनि । सेयं पुण्यरूपा प्रवृत्तिधर्मः । सेयमुभयैी मनृत्तिः । ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्मे पुनः शरीरींदेः प्रादुर्भावः । तस्मिन्सति प्रतिकूलवेदनीयतय बाधनात्मकं दुःखं भवति । न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यत इति कचित्पद्यते । त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्तमानाः संसारशब्दार्थो घटीचक्रवनि
धिरनुवर्तते । यदा कश्चित्पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्योपदेशेन सर्वमिदं दुःखार्थैतनं दुःखानुषक्तं च पश्यति तदा तत्सर्वं हेयत्वेन बुध्यते । ततस्तन्निर्वर्तकमविद्यादि निवर्तयितुमिच्छति । तन्निवृत्युपायश्च तत्त्वज्ञानमिति । कॅस्यचिच्चतसृभिर्विधाभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शन पदवेदनी
१ ख. घ. 'था च स । २ घ 'यो निरूपितः । वि । ३ ख रुषार्थप्रतिपा । क. ग. ङ. -च. 'रुषप्रतिपा' । ४ ख. विद्याद्दे । ५ क. ग. 'चित्स्वमस्ति । ख चित्तत्त्वमस्ति । ङ. - च 'चित्समस्ति । ६ क. ख. ग. घ. रञ्जति । ७ ६. धर्मोऽनुकूलरागादिभिस्तैः प्रेरितो धर्ममावहति । श० । ८ ङ. - च. 'साऽहिंसा' । ९ क. ग ङ. - च. यी वृ° । १० ख. ग. वृत्तिः । स्वा' । घ. 'वृत्तिः । स्वा' । ११ च. ● न्म संपायति पु° । १२ च. 'रादेर्जन्म प्रा । १३ क. - ङ. या वासना' । १४ क. ख. घ. त्प्रत्याप' । १५ च. 'टीयन्त्रव' । १६ क. ग. 'यत्तं दुः । १७ ख. वा । १८ क. ख. ग. घ. कञ्चिच्च ।
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220