Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१०० सर्वदर्शनसंग्रहेइत्यादिना पाणिन्यनुशासनेनाऽऽचार्य के गम्यमाने नयतेर्धातोरात्मनेपदस्य विधानात् । उपनयने यो नियोज्यः स एवाध्यापनेऽपि । तयोरेकप्रयोजनत्वात् । अत एवोक्तं मनुनों मुनिना
उपनीय तु यः शिष्यं वेदमध्यापयेदिङ्गः । साङ्गं च सरहस्यं च तमाचार्य प्रचक्षते ।।
(म० स्मृ० २ । १४० ) इति । ततश्चाऽऽचार्यकर्तृकमध्यापनं माणवककतृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविधिप्रयुक्त्यैवाध्ययनानुष्ठानं सेत्स्यति । प्रयोज्यव्यापारमन्तरेण प्रयोजकन्यापारस्यानिर्वाहात् । त_ध्येतव्य (तै० आ०२।१५) इत्यस्य विधित्वं में सिध्यतीति चेन्मा सैत्सीत्का नो हानिः । पृथगध्ययनविधेरभ्युपगमे प्रयोजनाभावात् । विधिवाक्यस्य नित्यानुवादत्वेनाप्युपपत्तेः । तस्मादध्ययनविधि' मुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षी प्रकारान्तरेण प्रदर्शनीयौ।
विचारशास्त्रमवैधत्वेनानारब्धव्यमिति पूर्वपक्षो वैधत्वेनाऽऽरब्धव्यमिति राद्धान्तः । तत्र वैधत्वं वदता वदितव्यं किमध्यापनविधिर्माणवकस्यार्थावबोधमपि प्रयुङ्क्ते किंवा पाठमात्रम् । नाऽऽद्यः । विनाऽप्यर्थावबोधेनाध्यापनसिद्धः। न द्वितीयः । पाठमात्रे विचारस्य विषयप्रयोजनयोरसंभवात् । आपाततः प्रतिभातः संदिग्धोऽर्थो विचारशास्त्रस्य विषयो भवति । तथा सति यत्रीर्थावग: तिरेव नास्ति तत्र संदेहस्य का कथा । विचारफलस्य निर्णयस्य प्रत्याशा दूरत एव । तथा च यदसंदिग्धमप्रयोजनं न च तत्प्रेक्षावत्मतिपित्सागोचरैः । समनस्केन्द्रियसंनिकृष्टः स्पष्टालोकमध्यमध्यासीनो घट इति न्यायेन विषयप्रयोजनयोरसंभवेन विचारशास्त्रमनारभ्यमिति पूर्वः पक्षः।।
अध्यापनविधिनाऽर्थावबोधो मा प्रयोजि । तथाऽपि साङ्गग्वेदाध्यायिनो गृहीतपदपदार्थसंगतिकस्य पुरुषस्य पौरुषेयेष्विव प्रबन्धेष्वान्नायेऽप्यर्थावबोधः प्रामोत्येव । ननु यथा विषं भुक्ष्वेत्यत्र प्रतीयमानोऽप्यों न विवक्ष्यते माऽस्य गृहे भुक्था इति भोजनप्रतिषेधस्य मातृवाक्यतात्पर्यविषयत्वात् । तथाऽऽम्नायार्थस्याविवक्षायां विषयावभावदोषः प्राचीनः प्रादुःध्यादिति चेन्मेवं
१ . °ना । उ॰ । २ च. जः । सकल्पं स । ३ घ. युक्तैवा । ४ च. न प्रसि । ५ क-ह. धित्वस्य । ६ च. पूर्वपक्षसिद्धान्तौ । ७ च. धनम । ८ क. ग. घ. प्रयुञ्जते । ख. च. प्रयुज्यन्ते । ९ च.नाध्ययन। १० क.-ङ. स्त्रवि । ११ च. त्राव । १२ क.-ग. .च. 'दिग्धः । १३ घ. ङ. च. °रः । यथा स । १४ ख. अध्ययन ।
Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220