Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
२८
सर्वदर्शनसंग्रहे
सोऽस्ति । समस्तेषु वस्तुष्वनैकान्तात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम् ।
अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते । जीवाकाशधर्माधर्मपुद्गलास्तिकायभेदात् । एतेषु पञ्चसु तत्त्रेषु कालत्रयसंबन्धितयांऽस्तीतिस्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः । तत्र जीवा द्विविधाः संसारिणो मुक्तार्थं । भवाद्भवान्तरप्राप्तिमन्तः संसारिणः । ते च द्विविधाः समनस्का अमनस्काश्च । तत्र संज्ञिनः समनस्कः | शिक्षाक्रियालापग्रहण रूपा संज्ञा । तद्विधुरास्त्वमनस्काः । ते चामनस्का द्विविधाः । सस्थावरभेदात् । तत्र द्वीन्द्रियादयः शङ्खगण्डोलकप्रभृतयश्चतुर्विधा स्त्रसाः । पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । तत्र मार्गगतधूलिः पृथिवी । इष्टकादिः पृथिवीकायः । पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः । पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीवः । एवमादिष्वपि भेदचतुष्टयं योज्यम् । तत्र पृथिव्यादि कार्यत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः । तेषामजीवत्वात् । ते च स्थावराः स्पर्शनै केन्द्रियः । भवान्तरप्राप्तिविधुरा मुक्ताः । धर्माधर्माकाशास्तिकायास् एकत्वशालिनो निष्क्रियाश्च द्रव्यस्यै देशान्तरप्राप्तितव: । तत्र धर्माधर्मौ प्रसिद्धौ । आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये तयोः सर्वत्रावस्थितिः । गतिस्थित्युपग्रहो धर्माधर्मयो रुपकारः । अत एव धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः स्थित्यनुमेयः । अन्यवस्तुप्रदेशमध्येऽन्यस्य वस्तुनः प्रवेशोऽवगाहः । तदाकाशकृत्यम् । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ( त० सू० ५ । २४ ) । ते च द्विविधा अणवः स्कन्धाश्च । भोक्तुमशक्या अणवः । द्व्यणुकादयः स्कन्धाः । तत्र द्वयणुकादिस्कन्धभेदादण्वादिरुत्पद्यते । अण्वादिसंघातद्व्यणुकादिरुत्पद्यते । कचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः ( त० सू० ५ | २६ ) । अत एव पूरयन्ति गलन्तीति पुद्गलाः । कालस्यानेक प्रदेशत्वाभावेनास्तिका यत्वाभावेऽपि द्रव्यत्वमस्ति । तल्लक्षणयोगात् । तदुक्तम् - गुणपर्यायवद्द्रव्यमिति (त० सू० ५ । ३८ ) ।
59
93
१ क. ग. – ङ. नेकरसात्म' । ख. 'नेकतात्म । २ घ. याsस्तिव्य । क. ग. ङ. या स्थि । ३ च. 'श्च । भावाद्भावा ं । ४ च. 'स्काः । भिक्षा' । ५ ६. रूपसं । ६ ङ. त्रयस्था' । च त्रस्तस्था । ७ च. स्रस्ताः । पृ॰ । ८ ङ. तेषां जी । ख तेषां जीवादयस्तेषां जी । च तेषामनेकत्वा' । ९ च. 'याश्च । भावा । १० ग. 'स्य प्रदे' । ११ ख. ङ. - च हेतुः । त । १२ ख. धर्माधर्मास्तिकायः स्थित्य - नुमेयः । अन्यधर्मास्तिकायः स्थित्यनुमेयः । १३ च ' शो विभागः । त । १४ ग. वकाशः । त° । १५ ख. °ते। क्व ै । १६ क. 'तात्तत्र द्वयणुकादिस्कन्धभेदादण्वादि । १७ ख. घ. पूयन्ति । १८ च. न्ति ग्रसन्ती ।
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220