________________
वसहि य पोसेहिं विष्पमुक्क, उग्गमउपायणेसणासुद्ध,
शकिय १ मक्खिय २ निक्खितं ३ पिहिय ४ साहारिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छडिय १० एसणवोसा इस हवंति ॥१॥ पिंड नि० गा० ५२१
उगम उत्पादन एषणा-गवेषणा दायकाताः उद्गमाः १६ उत्पादना ग्राहकाआताः १६ एषणा पिंडदोषाः१० तथा शुद्धो या पिण्डः स तथा तादृशं उछ ।
अब उछाहणार्थ पिण्डदोषानाऽऽहसोलस उग्गमदोसा सोलस उप्पायणा य जे दोसा। दस एसणाय दोसा गासे पण मिलिय सगयाला ॥१॥
तत्र उद्गमनं उद्गमः पिण्डस्योत्पत्तिस्तद्विषया आधाकर्मादयो दोषा उद्गमदोषाः षोडश दायकात् समुत्पद्यन्ते सतिपिण्डस्यैव । तथा उत्पादन उत्पादः स एव उत्पादना मूलतः शुद्धस्याऽपि पिण्डस्य धाच्यादिभिः प्रकारैः उत्पादनं तद्विषया दोषा उत्पादना दोषा का ग्राहकार उत्पधन्ते तेऽपि पोडश। तथा दश एषणा दोषाः एषणं-गवेषणं एषणा अशनादेग्रहणकाले शैकितादिभिः प्रकारैः अन्वेषणं | तद्विषया दोषा एषणा दोषा दश । प्रयोऽपि मिलिता द्विचत्वारिंशद्भवन्ति । तत्रोद्गमदोषामामग्राहमाह१ पिं० वि० पृ० १४६ शक्ति प्रक्षितः निक्षिप्तः पिहितः संहृतः दायकदुष्टः उन्मिश्रः । अपरिणतो लिसः छर्दिताः एषणादोषा दश भवन्ति ॥१॥
छAREKA