Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
सुद्धभावे, सोंडीरे कुंजरोव्व, वसभेव्व जायथामे, सीहे वा जहा भिगाहिवे होति दुप्पधरिसे, सारयसलिलं व सुद्धहियये, भारंडे चेव अप्पमत्ते, खग्गिविसाणं व एगजाते, खाणुं चेव उड्डकाए, सुन्नागारेव्व अप्पडिकम्मे, सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे, जहा खुरो चेव एगधारे, जहा अही चेव एगदिट्टी,
आगासं चेव निरालंबे, | भाग इत्यर्थः, उद्धृष्टं सुनिर्मलं आदर्शमंडलमिव प्रगटभावेन निर्मायतया-अनिगूहितभावेन सुस्वभावः-शोभनस्वरूपः शुद्धभावश्चेति,
शौण्डीर:-शूरः कुञ्जर इव पराभवसैन्यापेक्षया परीषहसहने आरंभटगतः, वृषभवत् जातस्थामा अंगीकृते महान् जातसामर्थ्यः, सिंह| वत् यथा मृगाणां दुःप्रधयः तथा साधुः परीपहमृगाणां दुर्द्धर्यः मृगाधिप इति विशेषणं स्वरूपप्रतिपादनार्थ मृगाणां दुष्पर्ण्यत्वं | तथा भृगाला परीषहास्तेषां दुष्पधय साधुनामेवेति गम्यं, शारदसलिलवत् शुद्धहृदयः, यथा शारदं जलं निर्मलं तथा साधुरपि शुद्धहृदयः, यथा भारण्डाभिधानः पक्षी अप्रमत्तश्चकितो भवति, खड्गी-आटव्यपशुविशेषः तस्य मस्तके एकशृङ्गो भवति तद्वद्रागादिसहायवैकल्यादेकीभूतः,स्थाणुरिव उर्ध्वकायः कायोत्सर्गवेलायां,शून्यागारं यथा केनापि यथान समाज्यंते न समरी इति भावः तद्वत् शरीरे अप्रतिकर्मा,पुनः कीदृशः१ शून्यापणस्य चांतर्मध्ये वर्तमानं किमिव किंविध इत्याह-निर्वातशरणं प्रदीपध्यानमिव-वातवर्जितं गृहदीपज्वल
नमिव निष्प्रकंपः-दिव्याद्युपसर्गेऽपि शुभध्याननिश्चलः, यथा क्षुरेः एकधारो भवति एवं मुनिरपि उत्सर्गलक्षणे एकधारो चरति,यद्यप्यपहै वादमार्गः सेव्यते तथाप्युत्सर्गप्राप्त्यर्थमेवेति कृत्वा, अथवा मूलगुणसाधनमुत्सर्गः उत्तरगुणावलंबनमपवादः इत्यपि, यथा अहिः एक| दृष्टिः बद्धलक्षः एवं साधुर्मोक्षसाधने चैकदृष्टिः, यथा आकाशं निरालंबनं न किञ्चिदालंबनं एवं साधुामनगरदेशकुलाद्यालंबनरहित
ACCURREARCSCR।

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252