Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
वृत्ति
परिमंडियाभिरामे, अणेगसउणगणमिणविचरिए, वरमंडव-विविहभवण-तोरण-चेतिय-देवकुल-सभज्ञान वि० प्रश्न०व्या०
प्पवा-वसह-सुकयसयणासण-सीय-रह-सयड-जाण-जुग्ग-संदण-नरनारिगणे, य सोमपडिरूवदरिसणिज्जे, संसार अलंकितविभूसिते, पुवकयतवप्पभावसोहग्गसंपउत्ते, नड-नदृग-जल्ल-मल्ल-मुट्ठिय-वेलंवग-कहग-पवग- द्वितीय
लासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-तालायरकरणाणि य बहूणि सुकरणाणि अनेसु य एवमा- भावना ॥१९॥
दिएसु रूवेसु मणुनभद्दएसु | पुण्डरीकादिभिः परिमण्डिताः-अभिरम्यास्ते तथा तान् , अनेकशकुनिगणानां मिथुनानि विचरितानि-संचरितानि येषु ते तान् , तथा2 वरमंडपाः: प्रतीताः, विविधानि भवनानि गृहाणि, तोरणानि प्रतीतानि, चैत्यानि-प्रतिमा यक्षादीनां, देवकुलानि प्रतीतानि, सभा-1 | बहुजनोपवेशनस्थानं, प्रपा-जलदानस्थानं, आवसथः-परिव्राजकवसतिः, सुकृतानि-शोभनकृतानि, शयनानि-शय्या,आसनानि-सिंहासनादीनि शिबिका-जपानकविशेषः पार्श्वतो वेदिका च उपरि शिखराकारा, रथाः प्रतीताः,शकट:-गत्रीविशेषः,यानयुग्यं-वाहनं गोल्लदेशप्रसिद्ध वा, जंपानस्यन्दनो-रथविशेषः, घंटायुक्तश्च-नरनारीगणश्च इत्येतेषां पदानां द्वन्द्वः ततस्तान् , किंभूतान् ? सौम्यान्-अरौद्रान् | प्रतिरूपा येते तथा दर्शनीयान्-द्रष्टुं योग्यान् , अलंकृतविभूषितान्-क्रमेण मुकुटादिभिः समारचितान् , च पूर्वकृततपसः प्रभावेन यत् । सौभाग्यं-सुभगभावत्वं तेन संप्रयुक्ताः सदा ये ते तान् , तथा पुनः कीदृशान् ? नट-नर्तक-जल्ल-मल्ल-मौष्टिक-विडम्बक-विहासिकपाठक-पठक एतेषां पदानां पर्याया पूर्व व्याख्याता इति लासग-आइक्खग-लंख-मंख-सतूणहल्ल-तुंबवीणिय-तालचरास्तैः प्रक्रियन्ते ।
13/॥१९॥ यानि तानि तानि च कानीत्याह-बहुप्रकाराणि सुकरणानि-शोभनकर्माणि दृष्ट्वा तेषु तथा अन्येष्वपि-अनुक्तादपि व्यतिरिक्तेषु एवं प्रकारेषु
SPREARS

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252