Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 243
________________ SASSSSS पुणरवि फासिदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते ?,अणेगवध-बंध-तालणकण-अतिभारारोवणए अंगभंजण-सूतीनखप्पवेस-गायपच्छण-लक्खारसखारतेल्लकलकलंत-तउअसीसककाललोहसिंचण-हडिबंधण रज्जुनिगल-संकलहत्थंडुय-कुंभिपाकदहण-सीहपुच्छण-उबंधण-सूलभेय-गयचलणमलण-करचरणकन्ननासोहसीसछेयण-जिब्भछेयणवसणनयणहिययदंतमंजण-जोत्तलयकसप्पहार-पादपण्हिजाणुपत्थरनिवायपील-13 कविकच्छुअगाणि विच्छुयडक्कवायातवदंसमसकनिवाते दुट्टणिसज्ज-दुन्निहिया-दुन्भिकक्खड-गुरुसीयउसि| संयमनं वधो-विनाशः, अंकन-तप्तायःशलाकया अंककरणं,अतिभारारोपणं-शक्तिमनपेक्ष्य भारक्षेपणं, अंगभंजनम्-शरीरावयवमोटनम् , | नखेषु सूचीनां प्रवेशो यः स तथा, तथा गात्रस्य-शरीरस्य प्रक्षरणं केन कृत्वेत्याह ? त्वक् छेदादिना लाक्षारसेन, क्षारेण, तैलादिना, | कलकलशब्दं यत् करोति तत्कलकलं-अतितप्तमित्यर्थः तेन त्रपुणा, सीसकेन-काललोहेन यत् सिंचित-निषेवनं तत्तथा, हडिबंधनखोडकक्षेपः, रज्ज्वा निगडैः सङ्कलनं हस्तांडुकेन यानि बन्धनानि तथा कुंभ्यां-भाजनविशेषे पाकः-पचन, दहनं अग्निना, सिंहपुच्छने बद्धा उत्पाटन, उद्वन्धनं वृक्षादौ, शूलिका शूलपोतनं, गजचरणेषु लोलनं-मलनम्, कर्णनासौष्ठशीर्षच्छेदनं च प्रतीतम् , | जिह्वाच्छेदनं-जिह्वाकर्षणम् , वृषणकर्षणम् , नयनोत्पाटनम् , हृदयकर्षणम् , दंतानां यद्भजनमामर्दनम् , योत्रे-युपे वृषभाणां संयमनं, | लता-कंबा-कसा(शा)-वाघ्रमयी रज्जुः तस्याः येषां ये प्रहाराः, पादपाणिः-छुटिकाधः, जानुः, प्रस्तरा:-पाषाणाः येषां यो निपातः पतनं स तथा, (यत्रैः) पीडनं-यत्रपीडन, कपिकच्छु:-तीव्रकंडुतिकारकः फलविशेषः, अग्निः-वह्निः, वृश्चिकदंशो वा, वातातपदंशम १ दशकला इति भाषा

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252