Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 242
________________ ज्ञान०वि० प्रश्न० व्या० वृत्ति ॥१०३॥ पवणे गिम्हकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमउय - सीयउसिणलहुया य जे उउसुहफासा अंगसुहनिव्वुइकरा ते अन्नेसु य एवमादितेसु | फासेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं [न रज्जियव्वं ] न गिज्झियव्वं, न मुज्झियव्वं, न विणिग्धायं आवज्जियव्वं, न लुभियव्वं, न अज्झोववज्जियव्वं, न तूसियव्वं, न हसियव्वं, न सतिं च मतिं तत्थ कुजा, द्वन्द्वः, पेहुणानां मयूरकानां ये उत्क्षेपका - चंद्रकास्तेषां तालवृन्तं -वीजनकं एतानि पवनोदीरकानि वस्तुनि ( वस्तूनि ) तैर्जनिताः - उत्पादिताः सुखाः- सुखहेतवः, शीतलाच - शीताः ये ते तथा, तान् पवनान् स्पर्शति क्व ? ग्रीष्मकाले - उष्णकाले, अन्यान्यपि सुखस्पर्शानि बहूनि संति तान्याह - शयनानि - शय्यासंस्तराणि, आसनानि-सिंहासनादीनि प्रावरणगुणाश्च - शीतापहारकादीन् क शिशि| रकाले - शीतकाले, अंगारप्रतापनाः - शरीरस्यांगारप्रतापनाः ताव, आतपः सूर्यतापः पुनः स्निग्धमृदु शीतल उष्णलघुकाः, आश्रये | ऋतुसुखा:- हेमन्तादिकालविशेषे सुखकाराः सुखस्पर्शाः अंगसुखं - शरीरसुखं, निर्वृतिः - मनःखास्थ्यम् कुर्वन्ति ये ते तथा तान्, अन्येष्वपि एवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु "न" निषेधे तेषु स्पर्शेषु श्रमणेन - साधुना न सक्तव्यं आसक्ततया न भाव्यं, न गृद्धि: - नित्यं प्राप्त (प्तिः) वांछा कार्या, न मूर्च्छा-लब्धेऽपि लोभो न कार्यः, “न” निषेधे तस्मिन्नर्थविशेषे निर्घातं - निर्दयत्वं नाव - जितव्यम्, न लोग्धव्यं - आशंसया न अध्यात्मनि तमेवार्थ उत्पादयितव्यं (न अध्यात्मनि स एवार्थ उत्पादयितव्यः ) न तोषितव्यं -संतोष्टव्यं सम्यग्ज्ञातमिति, हास्यो न कार्यः विस्मयतया, न स्वकीयां मतिं तत्र कुर्यात्, तथा पुनरपि स्पर्शनेन्द्रियेण स्पर्शितस्पर्शान् प्रति अमनोज्ञपापकानि कानि तानीत्याह - अनेको - बहुविधो वधो-यष्टयादिभिः, बंधो-रज्ज्वादिभिः, ताडनं-चपेटादिना, संयमनं पश्चम संवरद्वारे पञ्चमी भावना ॥ १०३ ॥

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252