Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ज्ञान०वि० पश्न० व्या० वृति
॥१०५॥
एवं नायमुणिणा भगवया महावीरेण पन्नवियं, परूवियं, पसिद्धं, सिद्धं, सिद्धवरसासणमिणं आघबियं, सुदेसियं, पसत्थं, पंचमं संवरदारं सम्मत्तं ति बेमि । एयातिं वयाइं पंचवि सुव्वय महाव्वयाइ हेउसयविचित्तपुक्खलाई कहियाई अरिहंतसासणे पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडण - सुविसुद्धदंसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति (सू० २९) पण्हावागरणे णं एगो सुय| शोभननियम ? महाव्रतानि कीदृशानि १ लोके धृतिदानि, श्रुतसागरे-आगमे देशितानि संयमशीलवतसत्यार्जवाद्यने कगुणमयानि, नरक| तिर्यग्- देव - मनुजचतुर्गतिविवर्जकानि, सर्वेषां जिनानां आसनानि आज्ञारूपाणि, कर्मरजोविदारकाणि, भवशतविमोचकानि दु( दु:)| खशतविनाशकानि, सुखशत प्रवर्त्तकानि, कापुरुषजनैः दुस्तराणि - कातरजन दुष्प्रधर्ष्यानि, सत्पुरुषजनतीरितानि - पालितानि, निर्वाणगमनयानानि, स्वर्गप्रापकानि नियमतः पंचापि महाव्रतानि कथितानि - उपदेशितानि केनेत्याह
एवम् - अनुना प्रकारेण, ज्ञातमुनिना भगवता श्रीमहावीरेण प्रज्ञापितं हितोपदेशतः, प्ररूपितं अर्थतः भव्यानां पुरतः, प्रसिद्धंविख्यातं सिद्धं निष्ठां प्राप्तम् वर (रं) - प्रधानं इदं शासनं - आज्ञारूपं, आख्यातं मर्यादया रक्षितं, सुदर्शितं सुष्ठु सम्यक्तया दर्शितम्, प्रशस्तं निर्मलाशयत्वात्, पंचमं संवरद्वारं समाप्तम् इति परिसमाप्तौ त्रवीमि इति - पूर्ववत् श्रीसुधर्मस्वामी जंबू (ं) प्रत्याह भगवदाज्ञया न तु स्वमनीषिकया इति अत्र निगमनार्थं इदं वाच्यम् ।
एतानि पंचापि हे सुव्रत ! - शोभननियम ! महाव्रतानि - संवररूपाणि हेतुशतैः- उपपत्तिशतैः, विविक्तैः - निर्दोषाः (षैः ) | [ विविच्य - विस्तारं कृत्वा इति) पुष्कलानि - विस्तीर्णानि यानि तानि कथितानि, तथा ये अनेके अर्हच्छासने-जिनागमे पंच समा
प्रश्नव्याक
| रणाङ्गस्योपसंहारः
॥१०५॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252