Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
क्खंधो दस अज्झयणा एकसरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्त पाएणं अंगं जहा आयारस्स (सू. ३०)॥ इति प्रश्नव्याकरणाख्यं दशमाङ्गं सूत्रतः समाप्तम् । ग्रन्थानम् १३००] | सेन-संक्षेपेन (ण) संवराऽसंवरद्वाराणि, विस्तारेण तु पंचविंशतिः प्रतिव्रतं भावनापंचकस्य संवरतया प्रतिपादितानि । अथ संवरा४ सेविनो भविष्यति भाविनी (नी) फलभृतामवस्था दर्शयति, समितः-ईर्यासमित्यादिभिः पंचविंशतिसंख्याभिरनंतरोदिताभिर्भावनाभिः & सहितो ज्ञानदर्शनाम्यां मन (नो)वचनकायैः सुसंवृत्तः-सुविहितो वा कषायेन्द्रियसंवरेण यः स तथा सदा-सर्वदा यतनेन प्राप्तः
संयमयोगेषु प्रयत्नेन घटनेन-अप्राप्त संयमयोगप्राप्त्यर्थघटनया सुविशुद्धरूपं दर्शनं-श्रद्धानरूपं यस्य स तथा, एतान्-उक्तरूपान् संवरान् । | अनुचर्य-आसेव्य सत्यं संयतः-साधुः चरमशरीरधरो भविष्यति इति भावः, वाचनान्तरे पुनः निगमनं यथा कार्मणशरीरस्य अग्रही| तव्यो भविष्यति इति भावः।
इति श्री पंचम संवरद्वारं समाप्तं दशमाध्ययनविवरणम् । इतिशब्दः-परिसमाप्तौ पूर्ववद्वाच्यः श्रीप्रश्नव्याकरणांगस्य दशमस्य दशममध्ययनम् व्याख्यातं च सदर्थ पंचमाकिञ्चनस्येदम् ॥१॥
प्रशस्तिः । । नमः श्रीवर्धमानाय, नमः श्रीपार्श्वसंभवे । नमः श्रीभगवद्वाण्यै, नमो गुर्वडये सदा ॥१॥[अनुष्टुवृत्तम्] कुमततमोजलपतितं, येन क्रियोद्धारयानपात्रेण । उद्धृतमिह जगतीतलं, दत्वा श्रद्धाननव्यजलम् ॥२॥ १ घनं प्रत्यन्तरे
PornRRRRRRR
ॐॐॐॐॐॐ

Page Navigation
1 ... 245 246 247 248 249 250 251 252