Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 240
________________ ज्ञान०वि० प्रश्न० व्या० वृत्ति ॥१०२॥ दुद्ध-दहि-सरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्न-वन्नगंधरसफासबहुद व्वभितेसु अन्नेसु य एवमादिएस रसेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सई च मतिं च तत्थ कुज्जा, पुणरवि जिभिदिएण साथिय रसातिं अमणुन्नपावगाई, किं ते १, अरसविरससी लुक्खणिजपपाणभोयणाई | होइ रसालू य१४ तहा पाण१५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो१८ निरुवहओ लोइओ पिण्डो ॥ २ ॥ तिन्नेव साईति - जलचरादिसत्कानि, जूसोत्ति- शुंढी- तंदुल - जीरकडुभांडादिरसः भक्खत्ति - खंडखाद्यादीनि, गुललापनिकागुलपपेटिका लोकप्रसिद्धा गुडधाना वा, सूपो-मुद्गादिः, तंदुलजवान्नं, मूलफलमित्येकपदं, हरितकं ति-जीरकादिसंस्कृतं, डागो व स्तुलादिभर्जिकाविशेषः, रसालु ति - आम्लमधुरफलादि, मञ्जिका देशे आहारविशेषः, पानं मद्यं, पानीयं जलं पानकं- द्राक्षा| पानकादि, सागोत्ति तत्र प्रसिद्धशाकं, तथा भोजनेषु विविधशालनकेषु च मनोज्ञवर्णगंधरसस्पर्श निवृतानि, बहुद्रव्यैः संभृतानि - उपस्कृतानि तथा तेषु अन्येष्वपि एवमादिकेषु रसेषु, मनोज्ञभद्रकेषु "न" निषेधे तेषु श्रमणेन साधुना न सक्तव्यं इति पूर्ववत् योज्यं, तत्र स्वीयां मतिं न कुर्यात् । तथा पुनरपि जिह्वेन्द्रियेण आखाद्य रसान् तथाविधान् - अमनोज्ञान् पापकान् कान् तान् इत्याह| अरसानि - अहार्यरसानि हिंग्वादिभिरसंस्कृतानि इत्यर्थः, विरसानि पुराणत्वेन विगतरसानि शीतानि - अनौचित्येन शीतलानि, रूक्षाणि निःस्नेहानि, निजप्पित्ति-निर्याप्यानि निर्बलानि यानि पानभोजनानि तानि तथा दोसीणत्ति - दोषानं - रात्रिपर्युषितं तदपि १ पलवेति भाषा पश्चम संवरद्वारे चतुर्थी भावना ॥ १०२ ॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252