Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
पश्चम संवरद्वारे तृतीया भावना
ज्ञान०वि०
म-कक्कोल-उसीर-सेयचंदण-सुगन्धसारंग-जुत्तिवरधूववासे उउयपिंडिम-णिहारिमगंधिएसु अन्नेसु य एवप्रश्न०व्या०
मादिसु गंधेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मइं च तत्थ कुज्जा, पुणरवि घाणिवृत्ति | दिएण अग्घातिय गंधाणि अमणुन्नपावकाई किं ते?, अहिमड-अस्समड-हत्थिमड-गोमड-विग-सुणग-सियाल
-मणुय-मजार-सीह-दीविय-मयकुहिय-विणहकिविण-बहुदुरभिगंधेसु अन्नेसु य एवमादिसु गंधेसु अम॥१०॥ लवंगानि प्रतीतानि, अगुरु-दारुविशेषः कृष्णादिबहुभेदतः, कुंकुम-काश्मीरज केशरं, ककोलत्ति-फलविशेषः, ओशीरं-बीरणीमूलं, श्वेत
चंदनं-चूर्णवासादिस्रक्षडां वास्पंदघट्टनं मलयज, सुगंधानां-सद्गन्धानां सारंगानां युक्तिः-योजनं येषु ते तथा वरधूपवासेषु ततस्तान् आघ्राय तेषु योगात् , तथा ऋतुजः-स्वस्वकालान्वितः पिण्डिमो-बहुपरिमलत्वेन दूरनिर्यायी-दरतरादागमनशीलो यो गंधः स विद्यते | | येषु ते तथा तेषु, अन्येष्वपि च एवमादिकेषु गन्धेषु उक्तानुक्तेषु शुभेषु मनोज्ञेषु भद्रकेषु-प्रधानेषु, रमणीयेषु तेषु-द्रव्यादिकेषु, श्रम| णेन साधुना न सक्तव्यं-आसक्तेन न भाव्यम् । यावत् शब्देन सर्वे पूर्वशब्दा ग्राह्या खकीयां मतिं च पुनरर्थे तत्र-विषयेषु न कुर्यात् , पुनरपि घाणेन्द्रियेण आघ्रातुं योग्यानि यानि गंधानि अमनोज्ञानि-पापकानि कानि तानीत्याह-मृतकानि-जीवनिमुक्तानि अहीनां
सर्पाणां मृतकानि, अश्वानां-हयानां मृतकानि, हस्तिनां मृतकानि, गवां मृतकानि, बृका (तेषां) श्वानानां-कुकुराणाम् भृगालानां M] मनुजाना-मनुष्याणां मार्जाराणां सिंहानां द्वीपिनश्चित्रकास्तेषां मृतकानि-जीवरहितानि कुथितानि-द्वीन्द्रियादिजीवोपगतानि है. विनष्टानि-पूर्वाकारविनाशेन (उत्तराकारं प्राप्तानि), कृमिवति बहुदुरभिगंधानि वा अत्यंत(त) अमनोज्ञगंधानि यानि तानि तादृशेषु |
१ वरगडा इति भाषा ॥
SAHARASHIRSIGTIPRIAUX
॥१०॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252