Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
+4+4+4+4+4+4+4+4+4+
3
लेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएसु अमणुन्नपावकेसु न तेसु समणेण रूसियब्वं जाव न दुगुंछावत्तियावि लब्भा उप्पातेउं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म ।
ततियं घाणिदिएण अग्घाइय गंधातिं मणुनभद्दगाई, किं ते?, जलयर-थलयर-सरस-पुप्फफल-पाणभोयण-कुट्ठ-तगर-पत्त-चोददमणक-मरुय-एलारस-पक्कमंसि-गोसीस-सरसचंदण-कप्पूर-लवंग-अगर-कुं. कुहियत्ति-सहकृमिभिर्यः कुथितश्च, तथा द्रव्यराशिं पुरीषादिदुगंछितद्रव्यसमूहं दृष्ट्वा तेषु-गंड्यादिपदसमुदायेषु, अन्येषु-एवमादिरूपेषु
अमनोज्ञपापकेषु तेषु श्रमणेन न रोषितव्यं यावत् करणात् न हीलितव्यमित्यादीनि षट्पदानि न जुगुप्सावृत्तिकाऽपि लभ्या उत्पा-2 | दयितुं शुचिना योगेनेत्यर्थः, एवममुनाप्रकारेण चक्षुरिन्द्रियभावनाभावितो भवति । अंतरात्मा जीवः यावत् स साधुर्धर्म चरेत्
आसेवते इति द्वितीया भावना २॥ __ अथ तृतीयामाह-घ्राणेन्द्रियेण आघातुं योग्यानि यानि द्रव्याणि मनोज्ञानि भद्रकाणि-घ्राणमनोनिवृतिकराणि कानि तानि तद्यथा-- जले जातानि जलजानि, स्थले जातानि-स्थलजानि, सरसानि-आर्द्राणि, पुष्पफलपानभोजनानि प्रतीतानि, कुष्ठ-गंधद्रव्यं, तगर(क) गन्धद्रव्यविशेषः, पत्रं-तमालपत्रम्, चूयत्ति-सर्वसुगंधद्रव्यविशेषः, दमणकः पुष्पजातिविशेषः, मरूकः प्रतीतः, एलारसः-सुगन्धिफल विशेषरसः,पक्कमंसी-असंस्कृता मांसी-गन्धद्रव्यविशेषः, गोशीर्षाभिधानं यत् चन्दनं सरसं-आर्द्र यत् चंदनं-श्रीखण्डं, कर्पूर:-धनसारः
१ 'कोड' इति भाषा। २ 'चूया' इति भाषा । ३ 'भरुओ इति भाषा ।
9

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252