Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 236
________________ ज्ञान०वि० प्रश्नव्या प्रति ॥१०॥ ॐॐRE पडल्ल-कुज्ज-पंगुल-वामण-अंघिल्लग-एगचक्खु-विणिहय-सप्पिसल्लग-वाहिरोगपीलियं विगयाणि य मयकक पञ्चम & पादादौ काठिन्यं यदुक्तं "प्रकुपिता वातपित्तश्लेष्माऽधोऽधः प्रपन्नाः, वक्षोरुजंघाखवतिष्ठमानाः कालान्तरे पादमाश्रित्य शनैः शनैः | | संवरद्वारे शोफमुपजनयति(न्ति) यत्तत् श्लीपदमेव वक्ष्यते"। द्वितीय पुराणोदकभूयिष्टाः सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ भावना पादयोहस्तयोर्वापि जायते श्लीपदं नृणाम् । कर्णोष्ठनासाखपि च, क्वचिदिच्छन्ति तद्विदः ॥२॥ कुब्जः पृष्ठादौ पंगुल:-चंक्रमणाऽसमर्थः, वामनः-हस्वखर्वशरीरः एते च मातापितृशुक्रशोणितदोषोद्भवाः कुजवामनकादयो | भवन्ति । उक्तं च-गर्भवातप्रकोपेण दोहदे वाऽपमानिते। भवेत् कुब्जः कूणिः पंगुर्मूको मन्मन एव यः॥१॥ इति । तथा अंधेल्लगत्ति-अंध एव अंधिलको जात्यंधः, एकचखुत्ति-काणः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यते जातस्य च, तत्तु गर्भ| स्थस्य दृष्टिभागमप्रतिपन्न तेजो जात्यन्धकत्वं कुरुते तदेकाक्षिगतं काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मा नुगतश्च(तं च) शुक्लाक्षमित्यादि ज्ञेयम् । विणियत्ति-विनिहतचक्षुरित्यर्थः तत्र यजातस्य चक्षुर्विहनेन अंधत्व काणत्वं वा दर्शितम् । ४|| सप्पिसल्लगत्ति-सह पिसल्लकेन-पिशाचेन वर्तते यः स तथा ग्रहगृहीत इत्यर्थः, अथवा सर्पतीति सी पीठसी स च गर्भदोषात्कमंदोषाद्भवति, स किल पाणिगृहीतकाष्ठः सर्वत्रातिशल्यकस्तब्धपुरुषाकार इत्यर्थः शल्यवान् शूलादिभिन्न इत्यर्थ । व्याधिना-विशिष्ट ॥१०॥ पीडया चिरस्थायी(यि) गदेन वा, रोगेण वा सद्योघातिगदेन वा पीडितो यः स तथा। विगतानि मृतककलेवराणि, सकिमिण-2 ____ "राफो” इति भाषा RSSHRA

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252