Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 232
________________ दित्तवयण-तासण-उक्कूजिय-रुन्न-रडिय-कंदिय-निग्घुट्ठरसिय-कलुण-विलवियाई अन्नेसु य एवमादिएसु शान०वि० पश्चम प्रश्न०व्या सद्देसु अमणुण्णपावएसु न तेसु समणेण रूसियवं, न हीलियव्वं, न निंदियव्वं, न खिसियव्वं, न छिदियव्वं, संवरद्वारे वृत्ति न भिदियव्वं, न वहेयव्वं, न दुगुंछावत्तियाए लब्भा उप्पाएउ, एवं सोतिंदियभावणाभावितो भवति अंतरप्पा प्रथम टू मणुन्नाऽमणुनसुभिदुन्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संबुडे पणिहितिदिए चरेज धम्भ १। भावना ॥९८॥ है दीप्तवचनं-रुसणवचन-कोपवाक्यं, त्रासनं-भयकारिवाक्यम् , उत्कूजितं-अव्यक्तमहाध्वनिकरणम् , रुदितं-अश्रुविमोचनेन "रुन्न" || रोदनं मय(ह)च्छब्देन, ऋन्दितं-आक्रन्दनं-इष्टवियोगादौ, निघुष्टरसितम्-निर्घोषरूपं शृगालसूकरादिवत् फूत्कारः, कलुणम्-करुणोत्पा४. दकम् , विलपितम्-आर्तस्वररूपम् , एतेषां द्वन्द्वस्ततस्तानि श्रुत्वा, अन्येषु इत्येवमादिकेषु शब्देषु अमनोज्ञेषु अतएव पापकेषु-अशुभेषु || श्रमणेन-साधुना"न"-निषेधे रोषितव्यं-क्रोधो न उत्पादनीयः,न हीलितव्यं-नावज्ञा कार्या,न निंदना(दितव्यं)-न निंदा कार्या खचित्ते | न गर्दा कार्या लोकसमक्षम् , न खिसा अमनोज्ञा एते इत्यादिरूपा(कार्या),न छिंदितव्यं न द्रव्यच्छेदकार्यः,न भेदो विधेयः, अथवा न | भेत्तव्यम् ,न वधस्तन्नाशः कार्यः,अथवा तेभ्यो भयं प्राप्य ते न हातव्याः, न जुगुप्सावृत्तिका लभ्या-उत्पादयितुं जनयितुं वा संज्ञादि| नाऽपि इत्यर्थः,निगमयन्नाह प्रथमां भावनामिति, एवं श्रोत्रेन्द्रियविषया भावना भावितो भवति अंतरात्मा-जीवः मनोज्ञाऽमनोज्ञाभ्यां ये सुप्राप्तिशुभाऽशुभाः शब्दाः इति गम्यते तेषु क्रमेण यो रागद्वेषः तयोर्विषये प्रणिहितः-संवृत्तः आत्मा यस्य स तथा साधुः निर्वाणसाधनपरः, मनोवचनकायगुप्तः, संवृत्तः-संवरवान्, पिहितेन्द्रियः-निरुद्धहषीका, प्रणिहितेन्द्रियो निश्चलेन्द्रियः संयमविषये, ॥९८॥ 18| एतादृशः सन् धर्म-संवरधर्म चरेत् साधुः-मुनिः॥ इति प्रथमा भावना ॥१॥ RUARHARMACES.

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252