Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
| हसिय भणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजण भासियाई अन्नेसु य एवमादिसु ससु | मणुन्नभद्दएसु ण तेसु समणेण सज्जियव्वं, न रजियव्वं, न गिज्झियव्वं, न हसियव्वं, न मुज्झियव्वं, न विनिग्घायं, आवज्जियव्वं, न लुभियव्वं, न तुसियव्वं, न सई च महं च तत्थ कुजा, पुणरवि सोइंदिएण सोचा सद्दाई अमणुन्नपावकाई, किं ते १, अक्कोस- फरुस - खिंसण - अवमाणण-तज्जण-निब्भंछण
| शब्दाः ते तथा तत्किंभूतानि इत्याह । लीलया चंक्रम्यमाणानां - हेलया कुटिलगमनं कुर्वाणानां उदीरितान् -संजातान् लीलामंथरगमन जनितान् इत्यर्थः, पुनस्तरुणीजनस्त्रीजनः तेषां हसितानि स्मितानि भणितानि माधुर्यविशिष्टध्वनिविशेषरूपाणि, कलरिभितानि - कलरतिखरघोलनावंति, मंजुलानि - मनोहराणि तानि, तथा गुणवचनानि - स्तुतिवादाँच, बहूनि प्रचुराणि, मधुरजनभाषितानि दृष्टजनभणितानि, अन्यान्यपि उक्तव्यतिरिक्तानि अपि इष्टानि, इत्यादि बहुप्रकारास्तेषु - शब्देषु, मनोज्ञभद्रकेषु, न- निषेधे, तेषु शब्देषु श्रमणेन - साधुना | न सतितव्यं- आसंगतया न भाव्यम् - न भवितव्यम्, तेषु रागो न कार्यः न रंजितव्यं, न गर्द्धितव्यं- अप्राप्तेषु वाञ्छा न कार्या, न हासो विधेयः - विस्मयेनेति कृत्वा, न मोहितव्यं तद्विपाकविचारे मूढतया न भवितव्यम्, तदर्थं आत्मनः परेषां वा विनिघातो न विधेयः तदर्थं न केषाञ्चिदप्यावर्जनं कार्य, तल्लामे लोभो - मूर्च्छा नो विधेयः, न तोष्टव्यं तत्प्राप्तौ तोषो न विधेयः, न स्पर्शति वा स्मरणं तद्विषये मतिं च तत्र - शब्देषु शुभेषु कुर्यात् । पुनरपि प्रकारान्तरेणाह - अन्यदप्युच्यते इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञान् | पापकान् अशुभान् के ते इत्याह ? तद्यथा आक्रोशो- प्रियतां स्तेय (न) स्त्वमित्यादिरूपः परुषः - रे मुण्ड इत्यादिरूपः, खिंसनं - निन्दनं अशीलोऽसीत्यादिरूपं, अवमानना - अपूजा वचनं गूथादिमया मलिना तथा तर्जना - ज्ञास्यसि रे अग्रे इति, निर्भर्त्सनं मे दृष्टिपथादपसर,

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252