Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
5
555445%
बितियं चक्खिदिएण पासिय रूवाणि मणुनाई भद्दकाई सचित्ताचित्तमीसकाई कडे, पोत्थे य, चित्तकम्मे | लेप्पकम्ने, सेले य, दंतकम्मे य. पंचहिं वण्णेहिं अणेगसंठाणसंथियाइं,गंठिमवेढिमपूरिमसंघातिमाणि,य मल्लाई | बहुविहाणि य अहियं नयणमणमुहकराई, वणसंडे पव्वते य गामागरनगराणि य खुद्दिय-पुक्खरिणि-वावी| दीहिय-गुंजालिय-सरसर पंतिय-सागर-बिल पंतिय-खादिय-नदी-सर-तलाग-वप्पिणीफुल्लुप्पलपउम
द्वितीय भावनावस्तु चक्षुरिन्द्रियसंवरो नाम तच्चैवं-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्मादीनि मनोज्ञभद्रकाणि-मनोहरशुभकानि है सचिचाचित्तमिश्रकानि तेषु इत्याह क क्व स्थाने काष्टे-पुत्तलिकादौ,पुस्तिका-पुस्तके, चित्रकर्म प्रतीतम् तस्मिन्, लेप्यकर्मणि-मृत्तिका
(यां) भित्यादौ वा, शैले-पापाणे, दंतकर्मणि तत्र किंभूते इत्याह, रूपनिर्माणक्रियायां पंचभिवर्णैः युक्तानीति गम्यम् , तथाऽनेकसं-12 स्थानसंस्थितानि,ग्रन्थिम-ग्रथनेन निष्पन्नम् मालावत् , वेष्टिम-वेष्टनेन जातं निभृतकुसुमं गेन्दुकवत,पूरिमं-वंशपूरितं प्रोतकुसुमनालवत् | संघातिम-समूहेन निष्पन्नं इतरेतरनिवेशितमालावत् एतेषां द्वन्द्वः, एभिः प्रकारैः निर्मितानि यानि माल्यानि मालासु साधितानि पु. पाणि बहुविधानि-अनेकप्रकाराणि अधिकतराणि नयनमनसां सुखकराणि यानि तथा तानि, वनखंडानि पर्वताच[तान्] ग्रामाकर नगराणि प्रतीतानि. क्षुद्रिका-जलाशयविशेषः परं लघुको, पुष्करिणी-पुष्करवती चतु:कोणा वा,वापी-वर्तुला चतुःकोणाऽपि, दीपिका कूपाकारा ऋजुसारिणी, गुंजालिका-वक्रायतसारिणी वा, सरः खात-अखात-सरोवरादि सरसरपतिका एकस्मात् सरसः अन्यत् सरः सरःसरम्पशिका, सागरः-समुद्रः, धातुखानिपद्धतिः-पिलपतिका-खातिका-चप्रगर्ता, नदी-निम्नगा, सर:-खभावजो जलाशयविशेषः, तडागः कृतकं कासारं, वप्पिणीत्ति केदारः एतेषां पदानां द्वन्द्वः,किंभृतान् , फुल्ल-विकसितैः उत्पलैः-नीलोत्पलादिभिः पद्यैः-सामान्यैः

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252