Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 228
________________ ज्ञान०वि० प्रश्न०व्या० वृत्ति ॥९६॥ विहगे विव सव्वओ बिप्यमुक्के, कयपरनिलए जहा चैव उरए, अप्पडिबद्धे अनिलोय, जीवोव्व अप्पडिय गती, गामे गामे एकरायं नगरे नगरे व पंचरायं दूइजंते य जितिदिए, जितपरीसहे, निभओ विक सचित्ताचित्तमीस केहि दव्बेहिं विरायं गते, संचयातो विरए, मुत्ते, लहुके, निरवकखे, जीविय मरणास विषयमुक्के निस्संधं निव्वणं चरितं धीरे कारण फासघंते, अज्झप्पज्झाणजुत्ते, निहुए, एगे चरेज धम्मं । इत्यर्थः, यथा विहगः - पक्षी सर्वतो विप्रमुक्तः एवं साधुरपि परिग्रहनिर्मुक्तः तथा परकृतनिलयः, तथा उरगः - सर्पः परकृते बिले वसति तथा साधुरपि परकृता वसतिराश्रयते, तथा वायुरिव यथा अनिलो वायुः प्रतिबंधरहितो भवति तथा साधुरपि प्रतिबंधरहितः, यथा जीवः अप्रतिहतगतिः - अवारितगमनागमनस्तथा साधुरपि अप्रतिबंधविहारः, कया रीत्या तदाह-ग्रामे ग्रामे एकरात्रं यावत् नगरे नगरे च पंचरात्रं दुइअंतेत्ति- विचरन् इत्यर्थः एतच भिक्षाप्रतिमापन्न माध्यपेक्षया सूत्रं ज्ञेयं कृत एवंविधोऽसौ ? इत्याह जितेन्द्रिय:- वशीकृतइन्द्रियग्रामः, जितपरीपहः, निर्भयो-भयरहितः, विद्वान्-गीतार्थः पाठान्तरे विशुद्धो-निरतिचारः, पुनः कीदृशः १ सचित्ताचित्तमिश्रद्रव्येषु विरागतां गतः संचयात् विरतः, मुक्त इव मुक्तः निर्लोभ इत्यर्थः, लघुरुः गौरवत्रयत्यागात् निर्गतकांक्ष:- कांक्षावर्जितः, जीवितमरणयोः आशंसा वांच्छा तथा विप्रमुक्तः, निःसंधिः चारित्रपरिणामव्यवच्छेदाभावात् दिःसन्निधानम्, निवेगं निरतिचारं चारित्रं यस्य स तथा धीरो-बुद्धिमान् धियं ईश्यति इति धीरः - अक्षोभ्यो वा कायेन कायक्रियया न मनोरथमात्रेण स्पृशन् सततं - निरन्तरं अध्ययनेन आत्मध्यानयुक्तः यः स तथा निर्मृतः उपशांतः निश्चलो वा, एको-रागादिसहाया पचम संवरद्वारे परिग्रह विरत विशेषणानि ॥९६॥

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252