Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 226
________________ ज्ञान०वि० प्रश्न० व्या० वृचि ॥९५॥ संखेविव निरंजणे, विगयरागदोसमोहे, कुम्मो इव इंदिएस गुत्ते, जञ्चकंचणगं जायरूवे, पोक्खरपत्तं व निरु वलेवे, चंदो इव सोमभावयाए, सूरो व्व दित्ततेए, अचले जह मंदरे गिरिवरे, अक्खोभे सागरो व्व थिमि, पुढवी व सव्वफाससहे, तवसा चित्र भासरासिछन्निन्व जाततेए, जलियहुयासणो विव तेयसा जलंते, गोसीस चंदणंपिव सीयले, सुगंधे य, हरयो विव समियभावे, उग्घोसियसु निम्मलं व आयंसमंडलतलं व पागडभावेण द्यमान कर्मानुलेपः एतच्च विशेषणं भाविनि भूतोपचारवद्भाव्यते, सुविमलवरकांसस्य भाजनमिव विमुक्ततोयः श्रमणपक्षे तोयं संबंध हेतुस्नेहः, शंखवन्निरञ्जनः श्रमणपक्षे रञ्जनं जीवस्वरूपोपरंजनकारी (रि) रागादिकं वस्तु यस्य, अतएव विगतरागद्वेषमोहः, पुनः कीदृश: ? कूर्म इव इन्द्रियेषु गुप्तः यथा कच्छपः चतुर्भिः पादैः ग्रीवापं चमैश्च कदाचिगुप्तो भवति, एवं साधुरपि इन्द्रियाण्याश्रित्य गुप्तो भवति । जात्य काश्चनमिव जातरूपो रागादिद्रव्यनाशात् लब्धस्वरूप इत्यर्थः, पद्मदलमित्र निरुपलेपः - भोगगृद्धि - लेपरहितः, चन्द्र इव सौम्य - तया पाठान्तरे सौम्यभावतया अनुपतापकत्वेन खपरेषामपि शीतत्वात्, सूर्य इव दीप्ततेजास्तपस्तेजोयुक्तत्वात्, अचलो - निश्चलः परीषहादिभिः यथा मंदिरगिरिवरो मेरुरित्यर्थः, अक्षोभः क्षोभवर्जितः औत्सुक्याभावात् सागर इव स्तिमितः लोलता कल्लोलरहितत्वात् पृथिवीवत्सर्वस्पर्शसह :- शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, तपसाऽपि च हेतुभूतेन भस्मराशिवत् यथा भस्मच्छन्नो वह्निरंतलति बहिः छन्नो भवति तथा (थैव ) श्रमणशरीरं तु बहिस्तु म्लानं अन्तस्तु शुभलेश्यया दीप्यमानं भवति, ज्वलितहुताशन इव तेजसा | ज्वलन् भाति, श्रमणपक्षे तेजो-ज्ञानं भावतमोनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनःसन्तापोपशमकत्वात्, सुगन्धिश्व शीलसौगन्ध्यात्, उदकतट इव-द्रह इव सम एव समिकः स्वभावो यस्य स तथा यथा वाताभावे द्रहः समो भवति अभितस्त उन्नत जलोपरि पश्चम संवरद्वारे परिग्रह विरत विशेषणानि ॥९५॥

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252