Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 224
________________ ज्ञान०वि० प्रश्नाव्या संवरद्वारे वृत्ति ॥९४॥ 110t सम्मट्ठिी समेय जे सव्वपाणभूतेसु से हु समणे, सुयधारते, उज्जुते, स साह, सरण सव्वभूयाणं, सव्व पञ्चम | जगवच्छले, सञ्चभासके, य संसारंतट्टिते, य संसारसमुच्छिन्ने, सततं मरणाणुपारते, पारगे य सव्वेसिं संसयाणं, पवयणमायाहिं अट्ठहिं अट्ठकम्मगंठीविमोयके, अट्ठमयमहणे, ससमयकुसले य भवति । सुहदुक्खनि परिग्रह व्विसेसे, अभितरबाहिरंमि सया तवोवहाणंमि य सुट्टज्जुते, खते, दंते, य हियनिरते, ईरियासमिते, भासा. विरत मानापमानता यस्य सः (समः मानापमानौ यस्य स तथा) शमितं-उपशमित रजा-पापं रतिर्विषयेषु स्यौत्सुक्यं येन सः शमितराग IN विशेषणानि द्वेषः, समितः सम्यक् भावप्राप्तिः समितिषु ईर्यादिषु, सम्यग्दृष्टिः-सम्यग्दर्शनी, समः सम्यग्दर्शी यः सर्वप्राणभूतेषु प्राणा द्वीन्द्रियादिवसाः भूतानि-स्थावराः स एव श्रमणः इति वाक्यनिष्ठा । श्रुतधारकः, ऋजुकोऽवक्रः, उद्यतो वाऽनलसः, संयमी सुसाधुः-सुष्ठुनिर्वाणसाधकः, शरणं-त्राणं सर्वभूतानां पृथिवीप्रमुखाणां, सर्वजगदात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्च, संसारान्ते स्थितश्च-भवप्रान्ते स्थितः, संसारसमुच्छिन्नः-संसारोच्छेदकर्ता, सततं-निरन्तरं मरणानां पारगः-बहुत्वं अनन्तमरणापेक्षया सर्वदैव तस्य बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च-सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनप्रवरमातृभिः अष्टाभिः-समितिपश्चकगुप्तित्रयरूपाभिः करणभूताभिः, पुनः कीदृशः ? अष्टकर्मरूपो यो ग्रन्थितस्य विमोचको यः स तथा, अष्टमदमथनः-अष्टमदस्थाननाशकः, पुनः स्वसमयःसिद्धान्तः तस्मिन् कुशल:-चतुरो निपुणश्च भवति, सुखदुःखनिर्विशेषो-हर्षादिरहितश्च, अभ्यन्तरस्यैव-शरीरस्य कार्मणलक्षणस्य शोपकत्वात् अभ्यन्तरः प्रायश्चित्तादिः पड्निधस्य बाह्यस्यापि औदारिकलक्षणस्य तापकत्वात् बाह्यं अशनादि षड्विध अनयोश्च द्वन्दः तत ॥१४॥ अभ्यन्तरवाये सदा-नित्यं तप एव उपधान-गुणोपष्टम्भकारितया उपधानं तत्र च, सुष्टु युक्तः-अतिशयेन उद्यतः, क्षांत:-क्षमावान् ,

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252