SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्नाव्या संवरद्वारे वृत्ति ॥९४॥ 110t सम्मट्ठिी समेय जे सव्वपाणभूतेसु से हु समणे, सुयधारते, उज्जुते, स साह, सरण सव्वभूयाणं, सव्व पञ्चम | जगवच्छले, सञ्चभासके, य संसारंतट्टिते, य संसारसमुच्छिन्ने, सततं मरणाणुपारते, पारगे य सव्वेसिं संसयाणं, पवयणमायाहिं अट्ठहिं अट्ठकम्मगंठीविमोयके, अट्ठमयमहणे, ससमयकुसले य भवति । सुहदुक्खनि परिग्रह व्विसेसे, अभितरबाहिरंमि सया तवोवहाणंमि य सुट्टज्जुते, खते, दंते, य हियनिरते, ईरियासमिते, भासा. विरत मानापमानता यस्य सः (समः मानापमानौ यस्य स तथा) शमितं-उपशमित रजा-पापं रतिर्विषयेषु स्यौत्सुक्यं येन सः शमितराग IN विशेषणानि द्वेषः, समितः सम्यक् भावप्राप्तिः समितिषु ईर्यादिषु, सम्यग्दृष्टिः-सम्यग्दर्शनी, समः सम्यग्दर्शी यः सर्वप्राणभूतेषु प्राणा द्वीन्द्रियादिवसाः भूतानि-स्थावराः स एव श्रमणः इति वाक्यनिष्ठा । श्रुतधारकः, ऋजुकोऽवक्रः, उद्यतो वाऽनलसः, संयमी सुसाधुः-सुष्ठुनिर्वाणसाधकः, शरणं-त्राणं सर्वभूतानां पृथिवीप्रमुखाणां, सर्वजगदात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्च, संसारान्ते स्थितश्च-भवप्रान्ते स्थितः, संसारसमुच्छिन्नः-संसारोच्छेदकर्ता, सततं-निरन्तरं मरणानां पारगः-बहुत्वं अनन्तमरणापेक्षया सर्वदैव तस्य बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च-सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनप्रवरमातृभिः अष्टाभिः-समितिपश्चकगुप्तित्रयरूपाभिः करणभूताभिः, पुनः कीदृशः ? अष्टकर्मरूपो यो ग्रन्थितस्य विमोचको यः स तथा, अष्टमदमथनः-अष्टमदस्थाननाशकः, पुनः स्वसमयःसिद्धान्तः तस्मिन् कुशल:-चतुरो निपुणश्च भवति, सुखदुःखनिर्विशेषो-हर्षादिरहितश्च, अभ्यन्तरस्यैव-शरीरस्य कार्मणलक्षणस्य शोपकत्वात् अभ्यन्तरः प्रायश्चित्तादिः पड्निधस्य बाह्यस्यापि औदारिकलक्षणस्य तापकत्वात् बाह्यं अशनादि षड्विध अनयोश्च द्वन्दः तत ॥१४॥ अभ्यन्तरवाये सदा-नित्यं तप एव उपधान-गुणोपष्टम्भकारितया उपधानं तत्र च, सुष्टु युक्तः-अतिशयेन उद्यतः, क्षांत:-क्षमावान् ,
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy